________________
Acharya Sh Katasagaran Gyanmande
Shah
Aradha kende
जय
माहा
६५॥
अथान्यदा गिरौ कस्मिन् । रंतुं पांडुनृपे गते ॥ कुंतीकरतलाजीमो । वनकायोऽपतत् कितौ ॥ ५५ ॥ वजेणेव इता नीम-पातेन दृपदोऽखिलाः ॥ चूीबनूवुनिःपिष्टा । घरट्टेनेव तंडुलाः ॥ ५६ ॥ अवतांगं तमादाय । बजकायस्त्वसाविति || वदंतस्त्रिदशाः कुंत्यै । ददुः पुत्रं मुदः पदं ।। ५७ ॥ अथ कुंतो तृतीयं सा । गर्नमाधत्त पुण्यतः ॥ स्वप्ने शक्रं गजारूढं
दृष्टा बोधमवाप च ॥ ७ ॥ वेत्त्यकृतितः कंती । धनुरारोप्य यद दृढं ॥ दानवान् दलयाम्येषा। चूर्णयामि रिपोरुरः ।। एए ॥ स्तश्च समयेऽसूत । सा सुतं जगउत्तरं ॥ पुत्रोऽ- र्जुनस्त्वेष । इत्यनूक्ष्योनि नारती ॥ ६० ॥ सुरमुक्तापतत्पुष्प-वृष्टिकुलयोऽनदन् ॥ नृत्यै- रप्सरसां साई-मकरोच्च नृपो मदं ॥ ६ ॥ मयामनूतां नकुल-सहदैवो सुतौ ततः ॥ पांडोस्तैः पंचन्निः कीर्ति-देहमासीदिवेश्यैिः ॥ ६ ॥ अनूवन क्रमतः पुत्रा । धृतराष्ट्रस्य 5
याः । दोष्मंतस्ते शतं सर्वे । शस्त्रशास्त्रविशारदाः ॥ ६३ ।। शुशुन्ने तैधृतराष्ट्रः । सुतैः श- तमिनृशं ।। शशी शतनिषक्तारै-रिव पूर्णत्वमागतः ॥ ६ ॥ यात्रायै त्वन्यदा कुंती । ना-8 शिक्ये नगरे ययौ ॥ तत्र चंझनस्वामि-चैत्यं नवमकारयत् ॥ ६५ ॥ पूजारात्रिकनेपथ्य
॥६०५॥
For
And Personal
Oy