________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
६०४ ॥
www.kobatirth.org
सूत दिवः पुष्प - वृष्टिरप्यपतद्गृहे ॥ ४४ ॥ धर्मपुत्रोऽयममल - दयादानगुणान्वितः ॥ इत्युचरंतस्त्रिदशा - स्तदा तद्गृहमाययुः || ४५ || महोत्सवैर्देवगिरा । सुदिनेऽस्य युधिष्टिरः ॥ ३ति नामाजवत्सर्व- प्रियमप्रियहृत्सतां ॥ ४६ ॥ पुनः कुंती निशि स्वप्ने । पवनेन निजांगले ॥ पश्यज्ञेपितं कल्प - तरुं च फलितं कणात् ॥ 8७ ॥ तादृकस्वप्रानुजावेन । सा दधौ गमुत्तमं ॥ मुदं च पांडुराट् विश्वं । प्रसत्तिं परमां पुनः ॥ ४८ ॥ गर्जातिवृद्ध्या गांधारी । ततो दूना निरंतरं || महौषधैर्गर्भपात - मैच्छत् कूटपटीयसी ॥ ४७ ॥ दृष्ट्वा तु कुंतीमासन्नप्रसवां सातिपीमिता || नाना जठरं गर्भ-मनिष्पन्नमपातयत् ॥ ५० ॥ सा मासैस्त्रिंशतासूत । सुतं वज्जदृढं ततः ॥ घमासान पेटिकासंस्थं । पूर्णदेहमदर्शयत् ॥ ५१ ॥ अस्म गर्भस्थिते माता-ऽनवद्दुर्योधसादरा || अतोऽस्य सुनोर्नामासी - दुर्योधन इति स्फुटं ॥ ५२ ॥ असून दिवसे यस्मिन् । गांधारी तं तनूरुदं ॥ तस्मिन् यामैस्त्रिभिः पश्चात्सुतं कुंत्यप्यजीजनत् ॥ ५३ ॥ श्रयं वायुसुतो जीमो । वज्रकायोऽतिधर्मधीः ॥ नक्तो ज्येष्टे गुणज्येष्ट । इत्यासी योनि जारती ॥ ५४ ॥
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण्
॥ ६०४ ॥