________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।। ६०३ ॥
www.kobatirth.org
रणानां त्वं । धर्माधारो धरातले || बालरूपोऽप्यबालोऽसि । नाथ किं स्तूयसे बहु || ३४ || स्तुतिं विधाय देवें । मोचयित्वेति तान् सुरान् || स्वामिनं पालने मुक्त्वा । कमयित्वा दिवं ययौ ॥ ३५ ॥ श्रीसमुझदयः सर्वे । सद्यः संजातसंमदाः ॥ श्रीनेमेर्बलमालोक्य । ननृहतोत्सवं ॥ ३६ ॥ कृत्वा महोत्सवं तत्र । प्रासादे श्रीमदईतां || स्थानं निजं निजं जमुः । स्मरतो मिनं मुदा ॥ ३७ ॥ तत्प्रनृत्यमरेंशज्ञा - नुगतामरकोटिनिः ॥ संरक्ष्यमाणः स स्वामी | वृद्धिमाप दिने दिने ॥ ३८ ॥
प्रधानूद्धृतराष्ट्रस्य । महिष्या गर्भलक्षणात् ॥ गांधार्या प्रतिष्टत्वे । जनयुद्धे च दोहदः || ३५ || श्रारुह्य करिणं युद्धे । हन्म्यरातीन् महायुधैः ॥ क्षिपामि लोकं काराया-मन्यसावप्यचिंतयत् ॥ ४० ॥ नानमकुरुवर्गेषु । साइंकारा निषीदति ।। गर्वेण मोटयंत्यंगं । सा सर्वैः कलहाते ॥ ४१ ॥ ततश्च पांडुमहिषी । कुंती स्वप्ने सुरालयं । कीराब्धिं जास्करं चं। श्रियं चालेोकयन्निशि ॥ ४२ ॥ तत्प्रज्ञावाच्छुतं गर्भं । रत्नगर्भेव विती ॥ दिने दिने - पि साधर्म्यं । मनोरश्रमचिंतयत् ॥ ४३ ॥ सुलझे सुदिने पंच - प्ररुच्चाश्रयैः सुतं ॥ कुंत्य
1
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
भादा०
॥ ६०३ ॥