SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra जय ६०२ ॥ www.kobatirth.org व्यमानं । घ्रीयमाणं तथांगुलौ ॥ स्वशिरोधूननात्कैश्चि- हास्यमानं मुहुर्मुहुः ॥ २३ ॥ न्युब - नान्यनुजतं । क्रियमाणानि कोविदैः ॥ रूपोत्कर्वेकादृटै - नैमीशं निजपूर्वजैः ॥ २४ ॥ वि शेषकं ॥ श्रयैवं चिंतयामासुः । स्वचित्ताह्लादकारकं ॥ स्मेराननं जिनं दृष्ट्वा । दुष्टात्मानोऽपि कौतुका ॥ २५ ॥ उत्कंठत्पादकत्वेन । मूर्तः क्रीमारसः किमु || सौभाग्यश्यामलत्वाभ्यां । शृंगारः किमु रूपवान् || २६ || बलान्वेषिण एवं ते । कदाचिन्निर्जनं जिनं ॥ विश्रांतं पालने वीक्ष्य । प्रजह्रुस्तस्करा इव ॥ २७ ॥ गतिरुम करप्राप्तं । कृत्वा कोशे जिनाधिपं । सुवकमलांतःस्थं । रसवइमेलिं यथा ॥ २८ ॥ योजनांते सपादेऽति-कांते लदे तदा प्रभुः ॥ ज्ञानेनावधिनाज्ञासी-द्विकारं त्रिदशो || २ || प्रयुक्ते स्वामिना तत्र । बललेशेऽपि ते सुराः ॥ पेतुस्तथा यथा जग्मु-भूतले शतयोजनीं ॥ ३० ॥ तत्स्वरूपं निरूप्यागात् । सुरेंशे संनिधौ || स्वयं विदितदोषाणां । सुराणामनुकंपया ॥ ३१ ॥ रक्ष रक्ष जगन्नाथ । विश्वत्रातर्महाबल || वराकान स्मयनारेण । जंगुरान् मा कदर्थय ॥ ३२ ॥ एवं चेच्चष्टते नाथो । रक्षिता कोऽस्ति संसृतौ ॥ दीनाननुगृहा सैतान् । कृपालो विश्वपालक ॥ ३३ ॥ शरण्योऽश For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ६०५ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy