________________
Shn Mahavir Jain Aradhana Kendra
जय
६०२ ॥
www.kobatirth.org
व्यमानं । घ्रीयमाणं तथांगुलौ ॥ स्वशिरोधूननात्कैश्चि- हास्यमानं मुहुर्मुहुः ॥ २३ ॥ न्युब - नान्यनुजतं । क्रियमाणानि कोविदैः ॥ रूपोत्कर्वेकादृटै - नैमीशं निजपूर्वजैः ॥ २४ ॥ वि शेषकं ॥ श्रयैवं चिंतयामासुः । स्वचित्ताह्लादकारकं ॥ स्मेराननं जिनं दृष्ट्वा । दुष्टात्मानोऽपि कौतुका ॥ २५ ॥ उत्कंठत्पादकत्वेन । मूर्तः क्रीमारसः किमु || सौभाग्यश्यामलत्वाभ्यां । शृंगारः किमु रूपवान् || २६ || बलान्वेषिण एवं ते । कदाचिन्निर्जनं जिनं ॥ विश्रांतं पालने वीक्ष्य । प्रजह्रुस्तस्करा इव ॥ २७ ॥ गतिरुम करप्राप्तं । कृत्वा कोशे जिनाधिपं । सुवकमलांतःस्थं । रसवइमेलिं यथा ॥ २८ ॥ योजनांते सपादेऽति-कांते लदे तदा प्रभुः ॥ ज्ञानेनावधिनाज्ञासी-द्विकारं त्रिदशो || २ || प्रयुक्ते स्वामिना तत्र । बललेशेऽपि ते सुराः ॥ पेतुस्तथा यथा जग्मु-भूतले शतयोजनीं ॥ ३० ॥ तत्स्वरूपं निरूप्यागात् । सुरेंशे संनिधौ || स्वयं विदितदोषाणां । सुराणामनुकंपया ॥ ३१ ॥ रक्ष रक्ष जगन्नाथ । विश्वत्रातर्महाबल || वराकान स्मयनारेण । जंगुरान् मा कदर्थय ॥ ३२ ॥ एवं चेच्चष्टते नाथो । रक्षिता कोऽस्ति संसृतौ ॥ दीनाननुगृहा सैतान् । कृपालो विश्वपालक ॥ ३३ ॥ शरण्योऽश
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ६०५ ॥