________________
Acharya Shri Kalassagarsur Gyanmand
Shun Mahalin Aradhana Kendra
माहा
शत्रुजयस्मिन् । समुविजयो नृपः । कर्तुमारामिकी कीमां । चचाल स्वजनैर्वृतः ॥ २॥ अशो-
- कनागपुन्नाग-रसालदलपेशले ॥ वने स प्राविशत्रूपो । बिमौजा श्व नंदने ॥ १३ ॥ ॥६॥ इतश्च त्रिदशाराध्यः । सौधर्मैशे जिनाधिपं ॥ तत्रालोक्य जगादेति । प्रमोदोत्कुललोचनः
॥१५ ॥ समुविजयो राजा । धन्यः सौलाग्यन्नाग्यन्नूः ॥ पुत्रत्वेऽवातरत्स्वामी । यद्गृहे नेमितीर्थकृत् ॥ १५ ॥ अहो सत्वमहो सत्व-मस्मिन् बालेऽपि जूंनते ॥ तद्यन्न शक्यते वक्तुं । देवे वा दानवेऽयवा ॥ १६ ॥ एकतो ध्रियते सार-मेकस्यास्याईतोऽनुतं ॥ अन्यतस्त्रिजगत्याश्चे-नवेन्मेरुस्तिलोपमः॥ १७ ॥ वदतो वचनं केचि-सौधर्माधिपतेरिदं ॥न सुराः सेहिरेऽब्दस्य । गर्जितं सरना इव ॥ १७ ॥ कचुस्ते तं सुराधीश । वदति त्वया विनो ॥ बलीयसीश्वरेन्बात्र । सत्यीचक्रे हि तच्चः ॥ १५ ॥ शोषयामो महांनोधी-चूर्णयामो महान | नगान ॥ हेलयैव बलेनाशु । सह्यास्मानिः कथं स्तुतिः॥ २० ॥ यांतो व महे स्वामि-स्त- * दलं दृष्टुमुत्सुकाः॥ आपृच्छयैवं सुरा जग्मु-रुद्याने नेमिपाविते ॥ १॥ ददृशुर्लाब्यमानं ते
करात्करगतं जनैः॥ प्रौढिं गह चिरं जीव । वदनिरिति कोमलं ॥॥प्रीत्या कैश्चिच्छं
॥६
॥
For Private And Personal use only