SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shaha lain Aradhane kends www.kobatirtm.org Acharya Shri Kailassagaur Gyanmandir शत्रंजय माहा ६००॥ धीचकटं निंद-नांदीद्यमलार्जुनौ ॥ १ ॥ तत् श्रुचा देवको नित्यं । पर्वाण्याधाय कानि- चित् ।। वृता नारीनिरन्यानि-गोकुले याति हर्षियो॥ ॥ वसुदेवः कृष्णरक्षा-कृते राममयादिशत् ॥ तौ धौ दशधनस्तुंगौ । रेमाते तत्र नित्यशः ॥३॥ इतश्च श्रीसूर्यपुरे । समुश्विजयप्रिया ॥ शिवापश्यनिशाशेषे। महास्वप्नांश्चतुर्दश ॥३॥ र तदा च कार्तिके कृष्ण-हादश्यां त्वाब्दगे विधौ ॥ व्युत्वापराजिता,खः । शिवाकुकाववा तरत् ॥ ५ ॥ श्रावणश्वेतपंचम्यां । निशीग्रे त्वाब्दगे विधौ ॥ सा देवी सुषुवे सूनुं । कृष्णानं शंखलाग्नं ॥६॥ षट्पंचाशदिक्कुमार्य-श्चतुःषष्टिश्च वजिणः । चक्रुस्ततो मेरुमूर्ध्नि । जिनजन्मोत्सवं मुदा ॥ ॥कारामोक्षादिसत्कर्म । समुविजयः प्रग॥ सोत्सवैश्चारिष्टनेमिरिति नामास्य निर्ममे ॥ ७॥ वहमानोऽअ स स्वामी । लाल्यमानोऽप्सरोगणैः॥ सिषेवे सवयोजूतै-स्त्रिदः शक्रशासनात् ।। ५ ॥ कांश्चित्पर्वतरूपेण । गजरूपेण काश्चन ॥ स्थि- तान सुरान जगत्स्वामी। लीलयाप्युदलालयत् ॥१०॥ रिखंश्चलन् हसन्नृत्यन् । गायन जल्पन जगधिभुः॥ प्रीत्यै बन्नव सर्वेषां । विनैव किल कर्मणा ॥१॥ पुत्रजन्मोत्सवे या ॥६०० ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy