________________
Shun Mahavir Jain Aradhana Kendra
www.kobatirthora
Acharya Shin Ka
Gyanmandir
मादा मा
शजय वक्यै तत्सुतानपि ॥ ५० ॥ कंसोऽपि प्राप्य गस्तान् । दृषद्यास्फालयद्गृहे ॥ सुलसाया
अवईत । देवक्यास्ते सुताः पुनः ॥ ॥ नानानीकयशोऽनंत-सेनाद जितसेनकः ॥ निद- तारिदेवयशाः । शत्रुसेनश्च ते त्वमी ॥ ए ॥ अय देवक्यनुस्नाता । सिंहाळग्निगजध्वजान
॥ विमानपद्मसरसी। निशांते स्वप्नमैक्कत ॥ ३ ॥ स्वप्नानुन्नावतो गर्ने । सा दधौ शुनदोददा ॥ पुत्रं नन्नःसिताष्टम्यां । निशीग्रेऽसूत चासितं ॥ एव || तद्गृह्या देवताः कंसा-युक्तानारकपुरुषान ॥ स्वशत्या स्वापयामास-निशाधिष्टायिकानिव ॥ ॥ देवक्यत्या वसदेवो । बालमादाय गोकुले ॥ मुमोच नंदनार्यायै । यशोदायै समर्पयत् ॥ ए६ ।। यशोदायाः सुतां लात्वा । जातां तत्काल एव हि ॥ अर्पयामास देवक्यै । वसुदेवोऽतिहर्षवान् ॥ ए॥ अथ प्रबुझाः कंसस्य । पुरुषास्तां सुतामपि ॥ आदाय चार्पयन कंसा-याथ दध्याविदं च सः
॥ एG॥पीमितस्य मुनेरुक्तं । मिथ्यायं यदि सप्तमः॥ गर्नः स्त्रीमात्रमस्यास्तु । न मे मृ.। कत्युर्भुजानृतः ॥ एए ॥ विमृश्येति स तां बिन-नासां कृत्वा समर्पयत् ।। रक्ष्यमाणश्च देवी
निर्ववृधे गोकुलेऽनकः ॥ ७० ॥ कृष्णांगत्वात्कृष्ण इति । ललन शकुनिपूतने ॥ सोऽव
॥
For Private And Personal use only