________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥६८॥
www.kobatirth.org
नीः ॥ काचित्कलाजी रूपेण । काश्चित्स्वयमुपागतः ॥ ८० ॥ स एवं शतशो रामा । जोग्यकर्मफलोदयात् ॥ नृपयेमे निदानं हि । नान्यथा तपसां जवेत् ॥ ८१ ॥ युग्मं ॥ वसुदेवकुमress | रोहिण्याच स्वयंवरे || आगात्समुविजय - नृपायामिलदादवे ॥ ८२ ॥ चतुरो हलनृजन्म- सूचकान्निशि रोहिली ॥ स्वप्नानैकत्तत्प्रभावात् । काले राममसूत सा ॥ ८३ ॥ कंसस्यैवोपरोधेन । वसुदेवः कुमारराट् || देवकीं देवकनृप - पुत्रीमुदवदन्मुदा ॥ ८४ ॥ तदुत्सवे जीवया । कंसपत्नी मदाकुला || कंसानुजं मुनिं चाति-मुक्तं साह तदागतं ॥ ८५ ॥ एह्येहि देवरामुष्मिन्नुत्सवे त्वं मया सह ॥ पित्र खाद रम स्वैरं । वैरं देहे करोषि किं । || ६ || श्लिष्टस्तयेति कंठेऽसौ । दस्यमानो मुनिर्जगौ ॥ देवक्याः सप्तमो गर्भो । हंता त्वपितृकयोः ॥ ७ ॥
इति श्रुत्वामुचज्जीव-यशा गतमदा मुनिं ॥ कंसाय तं च वृत्तांत- माचख्यौ रहसि स्थिता ॥ ८८ ॥ कृतोपायेन कंसेन । प्रीत्यैवानकडुनिः ॥ याचितो देवकीगर्भान् । सप्ताप्यंगीचकार सः ॥ ८५ ॥ इतश्व देवकीगर्जा-नैगमेषी हरेः सुरः || प्ररूप्यदात्सुलसायै । दे
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥ ६एन।