SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥एए॥ www.kobatirth.org स्यपेटी यमुना-प्रवाहेण प्रसर्पता || निन्ये शौर्यपुरं तत्रा - सादिता वणिजा पुनः ॥ ७० ॥ कांस्यपेढ्यां यतो लब्ध-स्ततः कंसोऽनिधानतः ॥ स वर्धमानः पृथुकान् । कुट्टयामास नित्यशः || ७१ || विज्ञाय स्वकुलायेाग्यं । समुविजयाय तं ॥ वणिग्ददो परं सोऽनू - इसुदेवस्य वचनः ॥ ७२ ॥ इतः पुरे राजगृहे । जरासिंधो वृहस्थात् । त्रिखंकनरतावीशः । प्रतिविष्णुरनूबली ॥ ॥ ७३ ॥ तदाज्ञया वसुदेवो । रिपुं सिंहरथं नृपं । श्रानिनाय सारथिना । कंसेन बलशालिना || ४ || कुलध्ययकरी । जरासंधस्य नंदिनी ॥ वसुदेवो जीवयशां । कंसायादापयत दा ॥ ७५ ॥ किंचित्पुरं प्रार्थयिता । स जरासंघशासनात् ॥ अर्थयामास मथुरां । पितृवैरे चातवान् ॥ ७६ ॥ चिप कंसः काराया-मुग्रसेनं तदात्मजः ॥ प्रतिमुक्तः पितृदुःखात् । प्रव्रज्यामाददे पुनः || ७ || मथुरायां नृपः कंसो - ऽन्वशााज्यं बलोत्कटः ॥ दशाहस्ते जरासंधा-या चापुर्निजां पुरीं ॥ ७८ ॥ वसुदेवः कुमारोऽश्र । विकल्पं मानसे वहन || किंचिन्मनस्वी रोपे | ययौ देशांतरंप्रति ॥ ७९ ॥ स्थाने स्थानेऽपि विद्यानृ - न्नृपसामान्यनंदि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ।।
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy