________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
५६ ॥
www.kobatirth.org
ब्रह्मव । स्पृष्टात्स्रजता कि ॥ ५ ॥
ग्राननेंनदुसंपत्तिं । सुधासारं च वाक्यतः । मनसा धर्मतत्वं च । देहेन रतिसंपदं ॥ ६०॥ गृह्णत्यपि जनैः प्रोचे | या सुवक्ता सुवाक्यदा । धर्मविस्तारिणी देहे - नाप्यसौ रतिकारिली ॥ ६१ ॥ युग्मं ॥ लोचनाभ्यां च शिरसा । कृष्णं वर्णं दधत्यपि ॥ मलीमसमपुण्यं या । नूतानिवासयत् ॥ ६२ ॥ श्रपश्यत्यपि या सूर्य । सिद्धांतार्कप्रकाशनात् ॥ जगनावान् कर्मपाक - पुलादिश्च पश्यति ॥ ६३ ॥ सुवत्सला परिवारे । जक्ता देवे गुरावपि ॥ सकृपा सूक्ष्मजीवेऽपि । निःकृपा कर्महिंसन ॥ ६४ ॥ श्रसक्ता दानधर्मेषु । विरक्ता नवसागरे ॥ संसक्ता शीलवार्त्तासु । सा वभूव नृपप्रिया ॥ ६५ ॥ परस्परं प्रीतिपरौ । धर्मरक्तौ परस्परं || शिवासमुविजयौ । निन्यतुः समयं सुखात् ॥ ६६ ॥ प्रावाजीनोजवृष्णिश्च । मथुरायां ततोऽभवत् ॥ उग्रसेनो नृपस्तस्य । महिषी धारण । पुनः ॥ ६७ ॥ उग्रसेनवधे व६निदानस्तापसस्ततः ॥ कश्चित्पारण विध्वंसा - तस्याः कुकाववातरत् ॥ ६० ॥ तस्मिन् गर्न स्थिते नर्तृ-पलालादनदोहदः ॥ यदद्भूतेन तं जातं | पेटायां धारिणी न्यधात् ॥ ६९ ॥ सा कां
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण्
॥ ५९६ ॥