SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ५६ ॥ www.kobatirth.org ब्रह्मव । स्पृष्टात्स्रजता कि ॥ ५ ॥ ग्राननेंनदुसंपत्तिं । सुधासारं च वाक्यतः । मनसा धर्मतत्वं च । देहेन रतिसंपदं ॥ ६०॥ गृह्णत्यपि जनैः प्रोचे | या सुवक्ता सुवाक्यदा । धर्मविस्तारिणी देहे - नाप्यसौ रतिकारिली ॥ ६१ ॥ युग्मं ॥ लोचनाभ्यां च शिरसा । कृष्णं वर्णं दधत्यपि ॥ मलीमसमपुण्यं या । नूतानिवासयत् ॥ ६२ ॥ श्रपश्यत्यपि या सूर्य । सिद्धांतार्कप्रकाशनात् ॥ जगनावान् कर्मपाक - पुलादिश्च पश्यति ॥ ६३ ॥ सुवत्सला परिवारे । जक्ता देवे गुरावपि ॥ सकृपा सूक्ष्मजीवेऽपि । निःकृपा कर्महिंसन ॥ ६४ ॥ श्रसक्ता दानधर्मेषु । विरक्ता नवसागरे ॥ संसक्ता शीलवार्त्तासु । सा वभूव नृपप्रिया ॥ ६५ ॥ परस्परं प्रीतिपरौ । धर्मरक्तौ परस्परं || शिवासमुविजयौ । निन्यतुः समयं सुखात् ॥ ६६ ॥ प्रावाजीनोजवृष्णिश्च । मथुरायां ततोऽभवत् ॥ उग्रसेनो नृपस्तस्य । महिषी धारण । पुनः ॥ ६७ ॥ उग्रसेनवधे व६निदानस्तापसस्ततः ॥ कश्चित्पारण विध्वंसा - तस्याः कुकाववातरत् ॥ ६० ॥ तस्मिन् गर्न स्थिते नर्तृ-पलालादनदोहदः ॥ यदद्भूतेन तं जातं | पेटायां धारिणी न्यधात् ॥ ६९ ॥ सा कां For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण् ॥ ५९६ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy