SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय n IA । व्यादरंति सदा श्रुतेः ॥ ४ ॥ यत्राईतां पुरो धूप-धूमानचलतोंबरे ॥ ननता इव धर्मादाभादा । दृश्यते शुनवारिदाः ॥ ४ ॥ यत्र चारित्रिवदनो-जीतसिहांतदंनतः ॥ सर्वत्र धर्मसाम्रज्यं । पटहोद्घोषया बनौ ॥ ५० ॥ तस्मिन् सौर्यपूरे सूर्य । श्च व्योमन्युदाररुक् ॥ कवींविबुधाधारे । समुविजयोऽनवत् ॥ ५१ ॥ यः कुंथुकमुखान जीवान । स्वजीव श्व रकति ॥ सोऽपि संयति मातंग-मुखान् कोपानिहंति च ॥ ५५ ॥ अचंलिहान जिनगृहान् । यः कारयति नक्तितः॥ स एव रिपुन्नूपाल-प्रासादान् पातयत्यपि ॥ ५३॥ स्वदारेषु रतो यस्तु । जितेंदुमुखशोजिनीं ॥ अहरघलनां शत्रोः । कीर्तिमंबरमंमितां ॥ ४॥ ध्यायनपि वीतरागं । वीतरागेण चेतसा ॥ यश्चकार महीमेनां । सरागामात्मनि स्फुटं ॥ ५५ ॥ पंचानां परमेष्टीनां । ध्यानाद्यः समनन्नृपः ॥ परमेष्टयपि सर्वेषा-मंतर्ध्याननिबंधनं ॥ ५६ ॥ स्वयं जिनाज्ञां मूहन्यो । नूपानां मूर्ध्नि यो वहन ॥ जिनवर्णविपर्यासा-निजाज्ञां त्वरिमू- | यंदात् ॥ ५७ ॥ शिवेव हि शिवा तस्या-ऽशिवविध्वंसिनी शिवा ॥ शिवास्पदमनूत् कांता। स्वांतारोपितसद्गुणा ॥ ५॥ पत्यावेकांतनक्तापि । शीललीलासमुज्ज्वला ॥ परेण चे. For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy