SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ५०४ ॥ www.kobatirth.org दय हर्षितः ॥ निजप्रियायै शवायै । सूतः सुतवदार्पयत् ॥ ३८ ॥ कर्ण इत्याख्यया ताज्या - मुच्यमानो नृपस्य सः ।। सूतसूनुर्गुणोऽय - मित्यासीनो नृशं ॥ ३५ ॥ इतश्व कुंत्या विज्ञाय | जावसंधकवृष्णिराट् ॥ तां पांडुनेंदुना रात्रि - मिवोच्चैरुदवादयत् ॥ ४० ॥ मइकस्याथ नूपस्य । मकीनाम नंदना || स्वयंवराप्ता पत्न्यासीद् । द्वितीया पांडुनूपतेः ॥ ॥ ४१ ॥ इतो गांधारदेशीय - सुबलस्यांगजन्मनः ॥ राज्ञोऽष्टौ शकुनेजता । गांधारी प्रमुखाः सुताः ॥ ४२ ॥ शत्रुनिगोत्रदेव्युक्ते - धृतराष्ट्राय ता ददौ || या जवेत्कृतं कर्म । तादगासाद्यते जनैः ॥ ४३ ॥ विदुरो देवकनृप-पुत्रीं कुमुदिनीं मुदा ॥ शशीव पर्यवैषीत् स्वयोग्य संगमकाम्यया ॥ ४४ ॥ इतो राज्येधकवृष्णिः । समुविजयं न्यधात् ॥ स्वयं तु सुप्रतिष्टांते । प्रव्रज्याप शिवश्रियं ॥ ४५ ॥ तच्च शौर्यपुरं प्राप्य । समुविजयं नृपं ॥ अनेकवर्णचित्राढ्यं । चकासे स्वtarai || ४६ ॥ यत्रानेकपदानेन । कस्तूरीस्तबका इव ॥ सजर्तृकाया दृश्यंते । स्थिरानार्या निरंतरं ॥ ४७ ॥ कुखान् गृांतीनां । स्खलंतीनां च योषितां ॥ केलिकीराः पदं यत्र For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादाण ॥ ए४ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy