________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
भादा
एए॥
॥ तामहं वीक्ष्य फलके-लिख दृक्प्रीतये स्वयं ॥६॥ श्रुत्वा राज्ञापि तद् हृद्यं । तमावापि दानतः॥ आदाय फलकं चास्मा-तदालोकी ययौ गृहान् ॥ ७॥ चित्रे तां लिखितां काला -मालोकयन्निलाविभुः ॥ मानसं सर्वतस्तस्यां । योजयामास नित्यशः ॥ ७॥ स यदा मान्मयं नावं | नापलापयितुं क्षमः॥ तदा च वनचारुत्व-वीक्षणबद्मना ययौ ॥ ए॥ स कैतकं क्रकचवद् । हृद्दारुणि सुदारुणं ।। चंपकं कंपकार्युचैः । कमलं फुःखदं ह्यलं ॥ १० ॥ मन्यमानो महीजानि-र्दीर्घिकास्वप्यदीर्घहत् ॥ वनं बभ्राम सर्वत्र । तामेवालोकयत्रिव ॥११॥ युग्मं ॥ चरश्चंपकवीश्रीषु । नरं कंचिनियंत्रितं ॥ कीलितं लोहनाराचैः । सोऽपश्यन्मूर्वितं पुरः ॥ १२ ॥ तदर्शनाक्ष्यिोगार्त्ति । मुक्त्वा नूपः कृपापरः ॥ कोऽयमित्यामृशन खळं । तत्पुरश्च व्यलोकयत् ॥ १३ ॥ ____ राजा तं खजमादाय । प्रतीकारमपाकरोत् ॥ औषधीवलये तत्रा-पश्यत्रिस्तशात्रवः ॥१४॥ तमेकयाकरोन्मयं । विशल्यं त्वन्यया नृपः॥ रूढवणं महौषध्यो-पकारी सहजान्महान् ॥ १५ ॥ कस्त्वमीहगवस्था ते । किमित्युक्ते नृपेण सः॥ जगौ नानानिलगति-रदं
॥
॥
For Private And Personal use only