________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥५०॥
www.kobatirth.org
| मेषं नरं कंचि - पश्यत्कौतुकाकुलः ॥ एए ॥ आच्छादयतं तं वस्त्रा चलेन नृपतिस्ततः ॥ तं जगादेति फलकं । प्रार्थयन् किमिदं ननु ॥ ९६ ॥ तत्र वीक्ष्य कुरंगाक्ष्याः । कस्याश्चिडूपमतं ॥ तलावांबुसंगात्स । शिरः पद्ममधूनयत् ॥ ए ॥ श्रहो सर्वांगसौंदर्य - महो लवणमानवः ॥ अहो कांतिनरः कश्वि-त्सहजोऽस्याः शरीरजः ॥ ए८ ॥ अस्याः सविधमासाद्य । तिमिराण्यपि ॥ चक्षुर्वक्त्रकचव्याजा-दमुचन्नित्यवैरतां ॥ एए ॥ अस्याश्चित्राकृतेम - लतायाः पल्लवाः करौ ॥ पुष्पं दंता हासो गंधः । फलानि निविमौ कुचौ ॥ ६०० ॥ सृष्टि-रा मधुरवाक्किरः ॥ श्राशीर्विषकृते नाप्या - स्येंदुकांतिसुधानृतः ||१|| श्रमदुर्जनां मत् । लनंते किमिमामिति ॥ तदियं कस्य जोगाय । नविष्यति जगत्रये ॥ २ ॥ कुसकं ॥ कणं मौनपरश्चित्ते । चिंतयित्वेति नूपतिः || जगाद तं पुनः प्रीत्या । कप्रतिकृतिस्त्वियं || ३ || सोऽप्याचख्यौ शौर्यपुरा-धीश्वरांधकवृष्णिजा ॥ दशानां सा दशाari | स्वसा कुंत्यस्ति नामतः ॥ ४ ॥ चतुःषष्टिकलादक्षा । तारुण्यतरुमंजरी ॥ सgrateदारिद्र्या - चिंताब्धौ पितरं न्यधात् ॥ ५ ॥ निस्सीमरूपलावण्या - मगण्यगुणगर्वितां
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा
॥ एए ॥