________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रंजय र न्मांधः कुकर्मतः ॥ अंबालायामनूत्पांडुः । स चाखंझपराक्रमः ॥ ५ ॥ अंवायां विधुरो ना-
म । घिदराय कृतादरः॥ इत्येते तनयाश्चारु-विनयावनता बन्नः॥ ६ ॥ कामाज्ञावशिनो राझो | राजयक्ष्मा वपुः क्षयं ॥ नीत्वा क्षणाहुःखलक्ष्मा-गोत्प्राणान् बलादपि ॥७॥ विचित्रयति देवानां । दृशो रूपविपर्ययात् ॥ विचित्रवीर्य सचिवाः। पांडुं पृथ्वीपतिं व्यधुः ॥ ॥ ॥ सदाधिनिधनेनोचैर्येन कीर्तिधनेन च ॥ गृह्णता न्यायतो दं । सधना जनता क
ता॥ नए ॥ पूजाईः स्वगुणैरेवा-हत्पूजानिरतो हि सः ॥ नक्क्या मुनीश्च नमति । नम्योऽSपि रिपुपार्थिवैः ॥ ७ ॥ र अन्यदा स मुदा राजा । विनोदाय मधूत्सवे ॥ अकोणां वनलक्ष्मीणा-मीदितुं चारु
तां ययौ ॥ १ ॥ माकंदे समदी चारु-नारंगरंगवानरं ॥ चंपके कामदेवस्य । दीपकेऽदीप्यंर तांतरा ॥ ए२ ॥ अलंचकार स मुदं । बकुले कुभलाकुले ॥ अशोकोऽनूदशोके च । मल्लि- कामाल्यमालितः ॥ ए३ ॥ कुम्भ ।। पांडुरीकृतब्रह्मांमः । कीर्त्या कुमुदगौरया ॥ वनावनिमलंचक्रे । वसंत श्व पांडुराट् ॥ ए ॥ व्रजन पुरश्चूततले ( पश्यंतं फलकं मुहुः ॥ निर्निर
॥णा
For Private And Personal use only