________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
एन् ।
www.kobatirth.org
च । परासुं समरे हठात् ॥ ७४ ॥ विचित्रवीर्यमवनी - कमनीयपतिं ततः । चकार गंगातनुजो । मनुजोत्तमतां जजन ॥ ७५ ॥ दधौ निजे शिरस्याज्ञा - महतां रिपुमौलिषु ॥ निजाज्ञां धारयामास । यो धरावासवो बली ॥ ७६ ॥
पत्र
इतश्च काशीनृपते-रंबांबालांबिका निधाः || कन्यास्तिस्रोऽभवन् काम-नृपतेः शक्तयो यथा || ७७ || स्वयंवरे तत्र नृपे प्वादूतेषु समंततः ॥ विचित्रवीर्यो नाकारि । तेन सामान्यजातितः ॥| ७८ || ततः क्रुद्धो धुनीसूनु - गत्वा तत्र स्वयंवरे || प्रहरत्कन्यकास्ताश्च । पश्यतामपि नूभुजां ॥ ७५ ॥ ततः क्रुद्धाश्च युद्धाय । सर्वे संनूय नूभुजः । नदस्त्रिणः ससन्नाहा | उच्चकैस्तमढौकयन् ॥ ८० ॥ नक्षत्राणीव तीव्रांशु - स्तुवानिव महाबलः ॥ जिगाय तेजसा सर्वान् । नदीजः परभूभुजः ॥ ८१ ॥ वेगादागत्य गांगेयः । स्वबंधुं तं कनीयसं ॥ महोत्सवैर्नवैः कन्या । मदवानुदवाहयत् ॥ ८२ ॥ तृतीयपुरुषांनोविं । तरितुं तास्तरीरिव ॥ स तिस्रः कन्या धन्यांगी - रमन्यत महीधवः ॥ ८३ ॥ भुंजानस्य महीजानेः । सुखं वैषयि कं क्रमात् ॥ सुप्रिया निपुणा । बभूवुनंदनास्त्रयः ॥ ८४ ॥ विकायां धृतराष्टः । सज
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
11 Ա Ն 11