________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
जय
माहा०
॥५॥
नोज्यै-रवईयमहर्निशं ॥६३ ॥ युग्मं ॥ देवोपदिष्टो नृपति-वरोऽस्याः शांतनुः किल ॥ गां- गेय तव सत्वेन । ममोघहतु कन्यकां ॥६५॥ ततः प्रहृष्टो गंगाया। नंदनोऽन्येत्य वेगतः ॥ जगौ पितुः प्रमोदाय । कन्यावृत्तांतमादितः ॥ ६५ ॥ राजापि सुतसत्वेन । किंचिदंतश्चमकृतः ॥ हीनं सत्वतया स्वस्य । किंचिदवीडत कणं ॥६६॥ विद्याधरैः कृतमहः । शांतनुः पृथिवीपतिः ॥ पर्यणैषीत्सदा सत्य-वती सत्यवती वधूं ॥ ६ ॥ गंगयेव पयोराशि-योमेव शशिलेखया ।। मुश्येव वरं रत्वं । तया रेजे महीपतिः ॥६॥ तस्याः प्रेमनिमग्नोऽय । शांतनुः सर्वकर्मतिः ॥ बुभुजे विषयान कामं । रम्योद्यानेषु वेश्मसु ॥ ६ए ॥ राजस्तस्यां नयधर्मा-विव पुत्रौ बनूवतुः ।। नीत्यामिव चित्रांगदो। विचित्रवीर्य इत्यपि ॥ ७० ॥ पापक्षिविरतो राजा । ततः शत्रुजयादिषु ॥ तीर्थेषु कृत्वा सत्पुण्यं । स्वजन्म सफलं व्यधात् ॥ ॥ १॥ दिवं गतेऽथ क्रमतः शांतनौ कर्मयोगतः ॥राज्ये चित्रांगदंनीष्मः । सत्यसंघोन्यषेचयत् ॥ ७ ॥ चित्रांगदोऽन्यदा नीष्म-मवगण्यापि दुर्मदः ॥ चक्रे नीलांगदेनोच्चैगंधर्वेण समं रणः ॥ ३ ॥ चित्रांगदमश्र कुशे । न्यहन्त्रीलांगदो बली ॥ व्यघाऊंगासुतस्तं
॥५
॥
For Private And Personal use only