SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Sinhalain Arada kenda Acharya Sh Kailasagaran Gyanmandit झजय सूनुर्मम ब्राता । राज्यनागस्तु निश्चयः ॥ ५५ ॥ मत्सूनवो बलानस्मा-दाहरिष्यति संपदं माहा इति चेत्तव चित्तेऽस्ति । ब्रह्मचर्य तदास्तु मे ॥ ५३ ॥ अत्रार्थे साक्षिणो देवा । नृपाः प्रतिभुवो मम ॥ प्रतिज्ञायेति गागेय-स्तस्मात्कन्यामयाचत ।। ५४ ॥ ततः पुष्पाणि ववृषुर्जयशब्दपुरस्सरं ॥ जीष्मवतत्वात्तं नीष्मं । जगुश्च त्रिदशा दिवि ॥ ५५ ॥ हृष्टोऽय नाविकः प्राह । शृण्वस्याः कुलमादितः ।। ज्योत्स्ना चंमसो ह्येव । न तु मेघानदीसूत ॥ ५६ ॥ अस्तीह जारते रत्न-पुरं पुरत्नमंमितं ॥ जिनाझाशेखरो रत्न-शेखरस्तत्र च प्रभुः।।७।। संचरिष्णुः सदा येन । निजाज्ञा सर्वदिङ्मुखं ॥ विश्राम्यते कणं वैरि-नूपमूर्ध्नि श्रमछिदे । ॥ ५० ॥ नार्या रत्नवती तस्या-ऽनिवार्यांगगुणाश्रया ॥ विद्यते हदि नून -वसंत्यतुलशी लतः ॥ ५५ ॥ सान्यदा शशिलेखायाः । स्वप्नदर्शनतः सुतां ॥ अजीजनदिमां संध्ये-- . लेखामनिंदितां ॥ ६ ॥ जातमात्रामिमां कश्चि-हिद्यानुदपहृत्य च ॥ कालिंदीसैकतेऽत्रैव । ॥६॥ का मुक्त्वा वेगातिरोदधे ॥ ३१॥ रत्नशेखरपुत्रीयं । नाम्ना सत्यवती ननु ॥ सर्वलक्षणसंपूर्णा । नाविनी शांतनुप्रिया ॥ ६ ॥ इत्यंबरगिरं श्रुचा । दृष्ट्वा कन्यामिमामदं ॥ प्रादाय स्वगृहे For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy