________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शवजय अन्यथा पकघाताय । रजनीनास्वतोरिव ॥ १ ॥ ततस्तेऽपि जगुर्नेदृग् । रूपं पुष्कुल न- मादा०
वेत् ॥ जात्यरत्नोनवो नूनं । रोदणाईनचान्यतः ॥ ४२ ॥ कार्यांतरेण केनापि । वसतीयं गृहे एन्ए॥ तव || अन्यथा तस्य तपस्य । किमस्यां रमते मनः॥४३॥ युक्तायुक्तविचारेण । न यक्तं
तव नाविक ॥ सर्वथा नूपतेराज्ञां । मन्यस्वास्माकमाग्रहात् ॥ ४० ॥ नवाच स पुनर्मान्या) । नवत्याज्ञा महीभुजः॥ कन्यार्थे तु विचारो हि । मन्यते विबुवेरपि ॥ ॥ कन्या नीच
कुलोत्पत्ते-रियं दुःखाय नाविनी ॥ पत्युरप्यवमानेन । दग्धांगे पिटको यथा ॥४६॥ गंगाHoयां नूपतेः पुत्रो । गांगेयोऽस्ति स विक्रमी ॥ राज्यैकनारधौरेयो । मदपत्याय दुःखकृत् ॥७॥
नवित्रीयमपि प्रेष्या । सूनवोऽस्याश्च तध्धिाः ॥ उन्नयार्थभ्रंशकृते । दास्ये नूपाय नो सुतां ॥ ७ ॥ श्रुत्वेति सचिवा एत्य । तपाय व्यजिज्ञपन ॥ नूपोऽपि दुःखाचिक्रीता-वशिष्ट - व चालवत् ॥ भए ॥ तवृत्तांतमयो ज्ञात्वा । गांगेयोऽपि स्वयं गृहान् ॥ तस्य गत्वा पितृक- ॥५५॥ ते । प्रार्थयामास कन्यकां ॥५०॥ श्यमंबा मे गंगेव। मया पूज्या निरंतर ॥ सुखं तिष्टतु तक्षाचः। सफला मे नवंत्वपि ॥५१॥ अहं विरागवान पूर्व । न राज्येऽस्ति मतिर्मम ॥ अस्याः
७४
For Private And Personal use only