________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ५२ ॥
www.kobatirth.org
विद्यानृतां पतिः ||१६|| विद्याभृताशनिवता । हरता मन्नितंबिनीं ॥ पृष्टानुयायी कोपेन । लंraiser दशां ॥ १७ ॥ निष्कारणोपकारी त्वं । मन्नाग्येनैव चालितः ॥ त्रागाद् दुःखतो मां च । कृपया यदमोचयः || १८ || इति जीवितदातुस्ते । किं प्रत्युपकरोम्यहं । तथाप्येते महौषध्यौ । गृहाणेमां च मुदिकां ॥ १९ ॥ कल्पितस्थानगामी त्वं । मुझयोगानविष्यसि ॥ स्मृतोऽहं च सदा तुभ्यं । दातोत्तरमसंशयं ॥ २० ॥ इत्युक्त्वा नृपसन्माना- ययौ विद्याधरः क्वचित् ॥ ध्यायन् राजापि तं तां चा-लंचकार निजं पुरं ॥ २१ ॥
इतकवृष्णिपुरः । फलकाहारको गतः । रूपमैश्वर्य विज्ञानं । पांकोर्भृशमवर्णयत् ॥ ॥ १२ ॥ कुंत्यपि तत् श्रुत्वा । पितुरुत्संगगा मम ॥ जवेऽस्मिन् वल्वनः पांडु - रित्यनिग्रहमग्रहीत् || २३ || तक्तुमकमा दक्षा । माभुजि निजाग्रहं ॥ मृणालीव मरुस्थाना । स्मराग्ग्लनिमाययो ॥ २४ ॥ नर्तृर्लनतां ज्ञात्वा । सान्यदोद्यानवर्त्तिनी || निवनती गले पाश - मित्यवोचत दुःखिता ॥ २५ ॥ मातरः कुलदेव्यो वो -ऽन्यर्थयेऽहं कृतांजलिः । दुःप्रापनया | ये शरणाधुना ॥ २६ ॥ नवेऽस्मिन् पांडुमेवाहं । त्रिये नापरमित्यतः ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण
॥ एए ॥