________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥५॥
5AFSARNE
जालं किं देव-चरितं चित्रमप्यदः ॥ ३१ ॥ अहं गीतिरसास्वाद-कामिनीकेलिलालसः॥ अस्वपं चंशालाया-मत्र तत्कयमागमं ॥ ३२ ॥ स्याहा पश्यामि विपिनं । ध्यात्वेति चलितः सखे ॥ मया हृतोऽसि मा नैषीः। शुश्राव गिरमित्यथ ॥ ३३ ॥ अदृष्ट्वा तजिरो माग । मार्गयन मसंतति ॥ अविखिनः स बनाम । सोघात्सौधमिवोच्चकैः ॥ ३४ ॥ क्वचिचंशइमकिरणै-दधबारदमेघनं ॥ नीलमणिश्रेणि-सुवेणीनासितं क्वचित् ॥ ३५ ॥ पद्मराग
पद्मराग-स्फुरनानासितं क्वचित् ॥ कल्याणकलशानुत-कल्याणकलितं क्वचित् ॥ ३६ ॥ C गवारक्तिन्निरिव । सहस्रनयनायितं ॥ जयदलमीनतः प्रौढ-तया बजकरोत्करान् ।
वीज्यमानं पताकाजी-रत्नैरुष्मायितं किमु । स ददर्श महासौधं । भ्रमन् विपिनमध्यतः ॥३०॥ चतुतिः कलापकं ॥ अरण्ये श्वापदाकीर्णे-ऽन्यणे सौधमिदं कुतः॥ इति विस्मयमापनो। महीपालो निरीक्ष्य तत्॥ ३५ ॥ पश्यामि दग्विनोदाय । प्रसंगादिदमग्रतः ॥ कुमारश्चिंतयित्वेति । प्रति सौधमयाचलत् ॥ ४०॥
इयं रम्येति रम्ये य-मिति नावेन लावयन ॥ नूमे मनवनवां । चारुतां स व्यलोक
For Private And Personal use only