________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ५६ ॥
www.kobatirth.org
गाय
यत् ॥ ४१ ॥ तचं शालामध्येति । स यावत सात्विकोत्तमः ॥ तावत्पन्नासनासीन-मक्षीत्रयोगिनं ॥ ४२ ॥ संसारसोदरेऽरण्ये । संसारीव प्रमन्नदं ॥ प्रसंगाद्योगिनं जीवन । मुतमेनं व्यलोकयं ॥ ४३ ॥ ध्यात्वेति क्षितिविन्यस्त-मस्तकः स्वस्तिकारिणं ॥ तं ननाममहीपालो | दयापालं समादितः ॥ ४४ ॥ श्रहिंसादीनि पंचापि । यमं विभ्रत्समाहितः ॥ श्रासनस्थो महाप्राणायामन्नृन्नियमादरी ॥ ४५ ॥ प्रत्याहृत्यै शियाण्याशु | प्रत्याहारा नियोगतः ॥ चतुर्थ्यानधरः कुर्वन् । धारणाः पंच साम्यतः ॥ ४६ ॥ समाधिनात्रिकाजावा-दाईत्यं च महः स्मरन् ॥ योगी दृष्ट्वा स तं ध्यानं । मुमोच करुणाकरः ॥ ४७ ॥ त्रिनिर्विशे| | अन्यवाञ्च सुखी वत्स । स्वागतं त्वयि वर्त्ततां ॥ निराबाधोऽस्ति ते देहो । निःप्रत्यूहा चागतिः ॥ ४८ ॥ विस्मयं मास्म कुर्वीथा । हृतोऽसि नियतं मया ॥ त्वयि विन्यस्य सहियां । गुरोरानृण्य मित्रता ॥ ४९ ॥ क्षुत्कामोऽसीति संज्ञाप्य । दिव्यशक्त्याहृतां करणा|| योगीrani प्रत्या | चित्रकृत्तमनोजयत् ॥ ५० ॥ सोऽपि पूर्वं फलं जोज्यं । जानन् ear a योगिनः ॥ स्वसिद्धिं महाविद्यां । जग्राह विनयान्नतः ॥ ५१ ॥ योग्यप्यजासने
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ५६ ॥