________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादro
॥५॥
स्वं तदैव सुतैर्दीनं । शोचयंती नृपेण सा ॥ आश्वासितेति संबोध्य । तदर्थे जिनमर्चय ॥ ॥ ३१ ॥ अंबाया जगदंवायाः। प्रसादात्तनयो तयोः ॥ अनूतां तौ देवपाल-महीपालाविति श्रुतौ ॥ २२ ॥ कलाकलापकलितौ । सपनो मृवाकिरौ ॥ घनलोकोन्नतिप्रीता-वहितापकृते प्रियौ ॥ २३ ॥ चक्रतुः स्वसदाचारा-तौ मुदा हृदयावनौ ॥ पितुः दोणीधरस्याथ । पदं सुखरसास्पदं ॥ २४ ॥ युक॥ साकीकृत्य गुरुं शास्त्रा-स्यधीयानी धियां निधी ॥ नानाविधागमान्यासे । यतमानावनारतं ॥ २५ ॥ क्रीमाक्रीमांतरे स्वैरं । क्रीमंती सवयोवृतौ ।। प्रीयंती जनानेतौ । क्रमाद्यौवनमापतुः ॥ २६ ॥ सूटस ॥ बह्वीनूपसुतास्ताते-नैतौ नेत्रा- प्यपायतः ॥ ततः सोत्सवमव्यस्त-प्रमोदात्परिणायितौ ॥ २७ ॥ मानी यशस्वी तेजस्वी । विनीतो नीतिरीतिवित् ॥ सर्वैर्गुणैर्महीपालो । देवपालाध्य शिष्यत ॥ २॥
अन्यदा कणदाशेषे । विनिः सहसैव सः ॥ महीपालो वनेऽशकी- दात्मानं श्वापदा- - कुले ॥ ॥ ॥ क्वचित् शूकरवृंदानि । करिणां च घटाः क्वचित् ॥ क्वचिन्मृगारिसंचारं ।
स तत्रापश्यन्मनाः ॥ ३० ॥ अहो किं वित्रमः स्वप्नः । किं वा चित्तविपर्ययः ॥ किमिड
॥॥
For Private And Personal use only