________________
Shn Mahavir Jain Aradhana Kendra
बुंजय
५८२ ॥
www.kobatirth.org
तमादाय | दोर्भ्यामालिंगदुत्सुकः ॥ द्विधाभूतस्य देहस्य | पुनरैक्यं सृजन्निव ॥ १० ॥ योर्मिलितयोस्तत्र । तदानीं दर्धवारिनिः ॥ सिक्ता माप्युदलस-त्सस्नेहा जर्तृपुत्रयोः ॥ ११ ॥ गंगापि सात्विकान् जावान् । नाटयंती नृपायतः । निषसाद सुतं स्वांके । तमध्यारोपयन्मुदा ॥ १२ ॥ राजा तयोः स्नेहनरै-रुकंठः क्षणांतरा || जगाद ततं स्नेहं । वमन्निव निजां प्रियां || १३ || गंगे जज निजं राज्य-मंगीकुरु निजांगजं ॥ प्रिये स्नेह परैर्ने त्रैः । संज्ञावय च मामपि ॥ १४ ॥ त्वया विरहितः कांते । स्वांते प्रीतिं नजामि न ॥ रात्रिहीनः सुधारश्मि - मुधारश्मिः कथं न हि ॥ १५॥ तदेहि गेहिनि मयि । निधेहि कुटिलां दृशं ॥ निपिय मदंगं च । तप्तं त्वद्विरहामिना || १६ || ततो जगाद गंगापि । स्वामिन स्मर निजं वचः ॥ त्वं चेत्तस्मात्परिभ्रष्टो । स्याम्येवापि किं तथा ॥ १७ ॥ या जीवहिंसा सकल- 5:खैौघकुमुदना ॥ श्रहितामपि नात्याही - त्वं तां किं पुनर्मया ॥ १८ ॥ तव सूनुरयं स- न्यूशास्त्रास्त्रको विदः ॥ धर्मवांस्त्वयि जक्तस्तान्मयि लोनं विधेदि मा ॥ १९ ॥ एनमेव तव स्वामि-नुपलक्षयितुं सुतं ॥ श्रागमं मय्यनुज्ञां तदेदि स्वपितृवेश्मनि ॥ २० ॥ ६
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥ ए८२ ॥