SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra जय ५८ ॥ www.kobatirth.org यारसवाहितः || ९ || गांगेयोऽप्यथ संक्रुद्दो - ऽधिज्यं कृत्वा शरासनं ॥ ससिंहनादमकरोकारं कर्णदारुणं ॥ ५०० ॥ यथैकोऽपि मृगाराति-र्मृगानेको यथा रविः । तमिस्त्राणि तथा व्याधानेकोऽपि स नृपाश्वत् ॥ १ ॥ or कोपान्नृपो धन्वी । तत्रागत्य रणप्रियः ॥ तमाह्वयन्नियुद्धाय । स्वभुजाबल गर्वितः ॥ २ ॥ तौ कोपादथ वीरेंौ । सदोन्निौ रणे मिश्रः ॥ युयुधातोऽस्वसंघातैस्त्रिजगन्नयकारिगौ ॥ ३ ॥ ततश्च गंगा तद् ज्ञात्वा । चरागादुपेत्य च ॥ विसृजती निजानू जावान् । जगाद नृपतिं मुदा || ४ || स्वामिन् व्यसनसंरुधः । किमेवं विदधासि हा ॥ निजांगजं युद्ध्यसे यत् । सत्वात्तत्वं विदन्नपि ॥ ५ ॥ इति श्रुत्वा नृपः स्मित्वा । वीक्ष्य तां जहुनंदनां ॥ प्रत्यहां सहसा स्माह । प्रिये गंगे कुतोऽधुना ॥ ६ || गंगा तत्कथयित्वा च । वेगादेत्य निजांगजं || बोधयामास जयंती || पितायं शांतनुस्तव ॥ ७ ॥ अवरुह्य दयाशजा । दर्षोत्कर्षाहृदन् मुहुः ॥ वत्स वत्सेति मामद्या - लिंगयस्व चिरोत्सुकं ||८|| गांगेयोऽपि विमुच्यास्त्रं । लुउन् जक्त्या महीतले || केशहस्तैः पितुः पादान् । पस्पर्शाश्रुजलप्लुतैः ॥ ए ॥ राजा सु For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० 11 45? 11
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy