SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ Acharya Shin Kasagarson Gyantande San Anda मादा शजयन सर्वजीवेषु । बनूव यतिवदमी ॥ 6 ॥ वैराग्याच सुरसरि-तीरे नंदनकानने ॥ आग-1 त्याराधयामास । श्रीयुमादिजिनेश्वरं ॥ GU ॥ इतस्तु शांतनू राजा । पर्यटन मृगयारसात् ॥५० ॥ तनं जालिकैर्वागु-रिनिरास स वेष्टयां || ए ॥ संचारै*षणानां च । व्याधानामपि ह कितैः ॥ तनं चुक्षुत्ने सर्वं । त्रस्यहन्यांगिचालनैः ॥ १ ॥ वेष्टिता अपि नश्यति । केचिज्ञापयतः परान् ॥ केचित्सतर्जयंत्याशु । व्याधं प्रत्युत धाविनः ॥ ए॥ स्फुरत्येके पतंत्येके । हन्यते केऽपि धर्मदैः॥ तदा वन्यसत्वाः। कांदिशिका वनेऽनवन ॥३॥ ततश्च धन्वी कवचा-वस्तूगीरपतवान् ॥ वेगादेत्य नृपं प्राह । गांगेयो विनयान्वितः ॥ ए४ ॥ राजंस्त्वमसि नूपालः । सर्वे जीवास्त्वयावनौ ॥ रक्षगीया अपायेन्यो । लोकपालो यतो नृपः॥ए॥ तव्याः सागसो राज्ञा । रक्षणीया निरागसः ॥ एते तु जलघासॉदा । न तव्या निरागसः ॥ ए६ । बलवत्परनूपेषु । समरे युज्यते नृप ॥ पराक्रमस्तथैवात्र । चारुतां नाधिगवति ॥ ॥ ए७॥ यथा च तव सीमासु । मृष्यसे नानयं क्वचित् ।। तथात्राप्यस्म्यहं रक्षा-करो मृष्यामि नानयं ॥ ए ॥ इत्युक्तवंतमपि तं। राजावकाय रोषतः ॥ प्रावर्त्तत पुना रंतुं । मृग पास्ता नीधिगबात॥ ॥एion For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy