________________
Acerva
Sh
शत्रंजय त्युक्त्वा कामिनी साथ । वार्यमाणापि सादरं ॥ चाटुनिघुर्तृपुत्रान्यां । ययौ पितृनिकेतनं ॥ भादाण
K॥ १॥ राजा प्रियाविरहितो। युक्तः पुत्रेण चाऽनवत् ॥ समःखसुखो ग्रीष्मे । सरोवयं॥५३॥ बुसमं ॥ २२ ॥ आदाय राजा स्वं पुत्रं । स्वगजाग्रेऽधिरोप्य च ॥ पुरे प्रवेशयामास ।
महोत्सवपुरस्सरं ॥ २३ ॥ स रेजे तेन पुत्रेण । गुणविद्याकलानृता । दिनेनेव दिवानाथस्तडागमिव वारिजैः ॥ २४ ॥
अथान्यदा महीजानिर्जीलया सर्वतो भ्रमन् ॥ कालिंदीकुलमापेदे। गतखेदेन वाजिना ॥ २५ ॥ किमेषा नूस्त्रिया वेणि-स्तस्या एवादिकजलं ॥ किंवाप्सरःकुचभ्रष्ट-कस्तूरीवांबुगाहनात् ॥ २६ ॥ किमस्या जलमादाय । जलदजनसन्निनः ॥ तस्योत्सर्गात्पुनः शुभ्रो । जायते यचरदृतौ ॥ २७ ॥ किं वा तीरमाराम-पौष्यपोषकसंश्रयात् ॥ असौ च तेऽपि च। मिश्रो । दधुर्मेचकवर्णतां ॥ ॥ इत्यं वर्णयतस्तस्य । यमुनायां च खेलती ॥ नावा का- ॥५३॥
चित्कुरंगाही । तदक्षिपश्रमाययौ ॥ २५ ॥ किमेषा यमुनादेवी । प्रत्यक्षा निजवारिणि ॥ अन स्वगंगामश्रवा त्यक्त्वा । प्रागादप्सरसो ह्यसौ ॥ ३० ॥ चिंतयन्निति नूपालो । विझे मन्म
For Private And Personal use only