________________
San Anakeca
Acharya Shin Kalassagasan Gyantander
माहा
५६॥
@जय रत्नमूर्तिमिवानुतं ॥ ४५ ॥ अपश्याव सुरं पुण्य-नासुरं तत्र कंचन ॥ प्रासादे नूतने नेमि
। पूजयंतं स्वन्नक्तितः॥ ६ ॥ युग्मं ॥ ततश्चैकेन देवेन । स पृष्टो रूपतां जगौ ॥ पुरादं रैवतोपांते । सुग्रामे कृत्रियोऽनवं ॥ ७ ॥ सदैवोपचं लोकान् । यात्रिकान मलिनाशयः॥ निघृणोऽमारयं जीवा-नवदं वितथं वचः॥ ॥ हत्यादिदोषदुष्टांत-ख़्ताव्याप्तकलेवरः॥ प्राप्याहं तीर्घमाहात्म्यं । मुनेत्रागमं ननु ॥ ४ ॥ अत्र मे कांचने शृंगे । नेमि पूजयतः सतः ॥ नजयंत्या जलस्नानात् । क्रमाशेगो व्यपासरत् ॥ ५० ॥ चक्रिणा सरतेशेन । कारिते नेमिमंदिरे ॥ जिनमर्चयतः पाप-संततिर्यरमन्मम ॥५१॥ अत्रैव तीर्थमाहात्म्या-दात्माराम नजन्नदं । इहकूपं सुरत्वं च। प्रापं लोकोत्तरं महः ॥ ५५ ॥ सेवनेनास्य देवत्वं । यल्लब्धं तेन तत्पुनः ॥ स्पष्ट्रमागां जिनवेश्म-मप्यकारयमादरात् ।। ५३ ॥ यस्मादासाद्यते
सिद्धि-राश्रयेत न तद्यदि ॥ तदा दुर्गतिपातः स्यात् । स्वामिशेदनसानिशं ॥ ५३॥ अस्यै- 2 व सेवनान्नित्यं । ममागामिनवे ननु ॥ नूत्वा केवलमानंदि । मुक्तिभुक्तिनविष्यति ॥ ५५ ॥
अमुष्य सेवनाइल्या-मुखा दोषाः प्रयांत्यपि ॥ विशेषादत्र जाव्यस्मि। सदा सान्निध्यकारकः
७६॥
For Private And Personal use only