SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana Kendre त्रिंजय मादा ५५॥ निजं स्थानं गते जला-वथ तौ दंपती मुदा ॥ नियमावविषमांगौ । तेजो व्योमन्यपश्यतां ॥ ३५ ॥ किमेतद् द्युमणेः किं वा-शुशुणिनवं किमु ॥ निशामणेविद्युतो वा । तपस्तेजोऽअवा मुनेः ॥ ३६ ॥ तयोश्चिंतयतोरिवं । तनेजः स्फुर्तिमदिवः ॥ रोदसी द्योतयगानेत्रयोर्लक्ष्यतां ययौ ॥ ३७ ॥ युग्मं ॥ तेजोविवर्नि श्रमण-इंमधपुण्ययुक् ॥ ततस्तौ वीक्ष्य प्रत्यक्ष-मुदस्थातां निजासनात् ॥३०॥ तौ मुनी कमनीयातिः । स्तुतिन्निः प्रथमं प्रभु ॥ अर्चयामासतुर्नत्या । मुक्त्यागारागवानं ॥ ३० ॥ व्यावर्त्तमानावय तौ । तान्यां नक्या नमस्कृतौ ॥ निषीदतुः कणं तत्र | जिनवेदमावलोकिनौ ॥ ४० ॥ ततः श्रीशांतनू राजा । तावपृचन्मुनीश्वरौ ॥ नगवंताविह कुतो-धुना प्राप्तौ जिनालयं ॥ १ ॥ तयोरेको मुनिः प्राह । ह्यावां विद्याधरौ मुनी ॥ तीर्थात्तीथै जिनानंतुं । भ्रमावः पुण्यलंपटौ ॥ ४२ ॥ सम्मेतार्बुदवैनार-रुचकाष्टापदादिषु ॥ शत्रुजये रैवताशै । जन्मि- हिन्नमस्यया ।। ५३ ॥ नाविनं तत्र नेमीशं । नत्वा यावत्तुरीयके | शिखरे कांचनानिख्येगबावो रैवतस्य च ॥ ४ ॥ तावऽष्णकराकारं । देहतेजोनिरुचकैः ॥ द्योतयंतं दिशः सर्वा ॥॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy