________________
Acharya Shri Kallassagar
Gyanmandir
San Mahavir Jain Aradhana Kendre
त्रिंजय
मादा
५५॥
निजं स्थानं गते जला-वथ तौ दंपती मुदा ॥ नियमावविषमांगौ । तेजो व्योमन्यपश्यतां ॥ ३५ ॥ किमेतद् द्युमणेः किं वा-शुशुणिनवं किमु ॥ निशामणेविद्युतो वा । तपस्तेजोऽअवा मुनेः ॥ ३६ ॥ तयोश्चिंतयतोरिवं । तनेजः स्फुर्तिमदिवः ॥ रोदसी द्योतयगानेत्रयोर्लक्ष्यतां ययौ ॥ ३७ ॥ युग्मं ॥ तेजोविवर्नि श्रमण-इंमधपुण्ययुक् ॥ ततस्तौ वीक्ष्य प्रत्यक्ष-मुदस्थातां निजासनात् ॥३०॥ तौ मुनी कमनीयातिः । स्तुतिन्निः प्रथमं प्रभु ॥ अर्चयामासतुर्नत्या । मुक्त्यागारागवानं ॥ ३० ॥ व्यावर्त्तमानावय तौ । तान्यां नक्या नमस्कृतौ ॥ निषीदतुः कणं तत्र | जिनवेदमावलोकिनौ ॥ ४० ॥
ततः श्रीशांतनू राजा । तावपृचन्मुनीश्वरौ ॥ नगवंताविह कुतो-धुना प्राप्तौ जिनालयं ॥ १ ॥ तयोरेको मुनिः प्राह । ह्यावां विद्याधरौ मुनी ॥ तीर्थात्तीथै जिनानंतुं । भ्रमावः पुण्यलंपटौ ॥ ४२ ॥ सम्मेतार्बुदवैनार-रुचकाष्टापदादिषु ॥ शत्रुजये रैवताशै । जन्मि- हिन्नमस्यया ।। ५३ ॥ नाविनं तत्र नेमीशं । नत्वा यावत्तुरीयके | शिखरे कांचनानिख्येगबावो रैवतस्य च ॥ ४ ॥ तावऽष्णकराकारं । देहतेजोनिरुचकैः ॥ द्योतयंतं दिशः सर्वा
॥॥
For Private And Personal use only