________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shin Ka
Gyanmandir
जय
माडा
ए७४॥
क्रमेण स्मरसाम्राज्य-राजधानीयमुत्तमं ॥ प्राप्तेयं यौवनं नाना । गंगा रंगाय देहिनः॥श्या अन्यदास्यां मुदोत्संगे । निषामायां पितुः प्रगे ॥ चारणश्रमणः कश्चि-दिवो ज्ञानी समाययौ ॥ २५ ॥ तं नत्वा जळुनूपालो । निवेश्य च वरासने ॥ वरं पप्रच दुहितुः । सदृदं रूपविद्यया ॥ २६ ॥ ततो जगौ मुनिषेपः । शांतनुः स्वर्धनीतटे || यास्यति मृगयाकृष्टः । स वरोऽस्या नविष्यति ॥ २७॥ इति श्रुत्वा महीशेन । वंदितः स मुनिर्ययौ ॥ जह्नस्तु गंगातीरेऽत्र । मणिसौधमिदं व्यधात् ॥ २०॥ पितुरादेशतो बाला-पीयमत्र कृतस्थितिः ।। नित्यमाराधयत्यादि-नाथं गंगातटस्थिता || ए । तदस्या नाग्यसंन्नारै-र्जाने त्वं स श्वाधुना ॥ आयातस्तदिमां राज-न्नुहादिजिनाग्रतः ॥ ३० ॥ इति श्रुत्वाथ सा स्मित्वा । विमलैदेशनांशुनिः॥ प्रवेशे प्रेयसः प्रीते-स्तोरणं सृजती जगौ ॥ ३१ ॥ स मे वरयिता योऽनुवंध्य मां कर्मकन्नृपः॥ यदा न कर्ता कथितं । तदेष्यामि पितुर्ग्रहान् ॥ ३२ ॥ तदंगीकृत्य नूपाल-स्तदैव जिनसादिकं ॥ जग्राह पाणिना गंगा-मैनंगाधीनमानसः॥ ३३ ॥ तदैव जहस्तद् ज्ञात्वा । वेगादागत्य तत्र च ॥ तयोरासूत्रयामास । विवादं विहितोत्सवः ॥ ३४ ॥
॥४॥
For Private And Personal use only