________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
जय निरानांति । परितोऽपिडुमा अमी॥ सपुष्पा इव सज्ज्योत्स्नाः । स्फुरिता श्व वारिदाः॥१॥ | मादा०
चिंतयन्निति नूपालः । कौतुकी पूतकीनिनृत् ॥ जगाम देवतागार-मध्यं मध्यमलोकपः ॥ ॥५३॥ * ॥ १५ ॥ स तत्र वित्रसत्पापां । प्रतिमां प्रश्रमप्रनोः॥ ददर्श देवतागारे । चरे चंदनविंऽवत्
॥ १५ ॥ नमस्कृत्य जिनं सोऽय । निषामो मत्नवारणे ॥ कन्यामप्सरसस्तुल्या-मेकामैकिष्ट तत्र च ॥ १६ ॥ एषा सुवेषा किं शेषा । सृष्टेरिष्टेन वेधसा ॥ सृष्टा विष्टपशृंगारा ।शृंगाररसजीविनी ॥ १७॥ किं स्वर्गसन्नशोनाकृत्-सुंदरीदरकारिणी ॥ विष्टपत्रयसौंदर्य-सारनूतेयमुत्तमा ॥ १७ ॥ विकल्पानिति संचिंत्य । तन्मुखे दत्तलोचनः ॥ जगाद सादरं राजा । गिरा स्नेहपवित्रया ॥ १५॥ कासीह काश्यपीरत्न । किमयनमिति स्थितिः॥ कस्यासि दहितावश्य-मंगिवश्यमहौषधी॥ २०॥ किं वा मन्नेत्रपुण्येना-गण्येनागा हाधुना ॥ मत् श्रु.
ती प्रीणय प्रीत्या । तन्निजास्यवचोऽमृतः ॥१॥ ततश्च कश्चिदन्येत्य । त्वरितं तत्पुरः ॥५७३॥ * स्थितः ॥ नवाच वाचं राजेंऽ । शृण्वस्याश्चरितं शुन्नं ॥ २२ ॥
विद्याधरपते हो-नंदनानंदकारिणी ॥ सेयं समग्रशास्त्रार्थ-मधीतेस्म कलागुरोः ॥३॥
For Private And Personal use only