SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir lain Aradhana Kendra Acharya Sh Kalassagensen Gyantande शत्रुजय माहा ॥ ५७॥ स्तीर्थकृतस्ततः ॥ १॥ इंश्केतुस्ततः कीर्ति-केतुर्वैरिकुलांतकृत् ॥ शुनवीर्यः सुवीर्यश्वा-त- वीर्यो नृपोऽजनि ॥२॥ तस्य सूनुः कृतवीर्यः । सुनूमश्चक्रनृत्नतः ॥ ततोऽप्यसंख्यनूपेषु । गतेष्वजनि शांतनुः ॥ ३ ॥ हस्तिनापुरसंस्थानः । स पातिस्म धरातलं ॥ ध्रुवस्त्रिदशशैलस्थो । ज्योतिश्चक्रमिवाखिलं ॥ ४॥ सोऽन्यदा नीलवसनो । बर्दिबईधरो नृपः ॥ पूर्व वागुरिनी रूई । धनुष्मान वनमाविशत् ॥ ५॥ सर्वे कौतूहलोत्ताला । व्याधा विपिनमध्यगाः॥ दोन्नयामासुरारण्यान् । जीवान बूत्कारवैर्नवैः ॥ ६ ॥ धसंतः केऽपि धावंत-स्तर्जयंतश्च केचन || हक्कानिर्वनसत्वानि । विसत्वानि व्यधुः क्षणात् ।। ७॥ नृपधन्वरवोत्कर्णा । अभ्यर्णे मृगशावकाः ॥ चटुलैः स्मारयामासु-लोचनैर्वनितांबकं ॥७॥ पापईिरससंसक्ते । समग्रे धीवरे जने ॥ हयाकृष्टो नृपो दूरं । जगाम मृगपृष्टगः ॥ ॥ यथा यथा मृगो याति । शांतनुश्च तथा तथा ॥ आकृष्टधन्वा समनू-दाकृष्ट श्व पृष्टगः ॥ १० ॥ वेगिना तुरगेणाथ । रा- जा तत्र वमन् वने ॥ गंगातटे महाचैत्य-मपश्यननिर्मितं ॥११॥ ततो दध्यौ धराधीशः। प्रासादोऽयं सुधोज्ज्वलः॥ यदीयकिरणैर्जाता । मन्ये गंगापि निर्मला ॥१२॥ अस्य कांति ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy