________________
Acharya Shalaga
Gyanmandie
माहा
शवंजय नवोधकवृष्ण्याद्या । जझिरे शौरिनूभुजः ॥ सुवीरस्य पुनर्नोज-वृष्णाद्या अमितौजसः॥१॥
Ma सुवीरो मधुराराज्यं । स्वं दत्वा नोजवृष्णये ॥ पुरं सिंधुषु सौवीरं । निधायास्यान्महाभुजः।एश ॥५१॥ विन्यस्यांधकवृष्णि स्वे । राज्ये शौरियशस्विनं ।। सुप्रतिष्टमुनेः पार्थे । प्रव्रज्य प्रययौ शिवं
॥ ए३ ॥ नोजवृष्णेमथुरायां । राज्यं पालयतः सतः ॥ नग्रसेनोऽनवत्सूनु-रुदनभुजविक्रमः ॥ ए| जडिरेंधकवृष्णेश्च । सुनायां दशात्मजाः॥ समुविजयोऽशोन्यः । स्तिमितः सागरोऽपि च || एप ॥ हिमवानचलश्चैव । धरणः पूरणस्तथा ॥ अग्निचशे वसुदेवो । दशाहाख्या दशापि ते ॥ ए६ ॥ युग्मं ॥ समशीला अमी सर्वे । मियः प्रीतिपरायणाः ॥ शस्त्रशास्त्रकृतान्यासाः । पितृत्नक्तिं व्यधुर्मुदा ॥ ए७ ॥ तेषामन्नूतामनुजे। कुंतीमही च नामतः॥ मिथो रूपश्रिया कामं । स्पईमाने कलोज्ज्वले ॥ ए॥
इतश्च पूर्व वृषन-स्वामिनः कुरुरित्यनूत् ॥ सूनुर्यस्यानिधानेन । कुरुदत्रामहाच्यत ॥ ॥ एए | कुरोः सूनुरनूस्तो । यन्नाम्ना दस्तिनापुरं ॥ हस्तिनूपतिसंताने । विश्ववीर्योऽनवन्नृपः ॥ ४० ॥ सनत्कुमार इत्यासी-ब्रांतिः कुंथुररस्तथा ॥ ततः क्रमादमी चक्र-धरा
॥५१॥
For
And Personal use only