________________
Sinhalain Arada kenda
Acharya Sh Kailassagaran Gyanmandi
माहा०
झानंजय पुरे च चंपायां । प्रतिटानपुरे तथा ॥ सिद्धिपुरहस्तिनाग-मुखेप्यन्येषु सुव्रतः ॥ ७० ॥ वि
1. हृत्य सर्वतीर्थानि । कृत्वोन्य जनान् बहून । सम्मेतशिखरं प्राप । सहस्रमुनिसंयुतः॥१॥ ॥५॥ युग्मं ॥ मासस्यांते ज्येष्टकृष्ण-नवम्यां श्रवणे च ने ॥ समं तैर्मुनिन्निः स्वामी । ययौ प
दमनश्वरं ॥ ७२ ॥ सार्धाः सप्ताब्दसहस्राः। कौमारव्रतयोः पृयक् ॥ राज्ये पंचदश त्रिंश-. दित्यायुः सुव्रतप्रनोः ॥ ७३ ॥ सुव्रताईनृगुकच-तीर्थयोरनयोरदः॥ चरितं नव्यसत्वानां । नूयात् किल्विषशांतये || नव ॥
मुनिसुव्रततीर्थेशात्। सुव्रतो नाम नूपतिः॥ बनूवान्ये ततो भूपा-स्तो नूरिशोऽनवन ॥५॥ इतश्चात्रास्ति नरते । मथुरापुः श्रियःपदं। धारादिवद्यमुनया। कजलेनेव शोनिता ।।
तस्यां पुर्या हरिवंश्या-सुपुत्रादृहध्वजात् ॥ गतेषु नूयस्सु नृपे-बनूनाम्ना यऽर्नृपः ॥ण्णा २. यदोरप्यत्नवत्सूनुः। सूरः सुरसमद्युतिः॥ सूरस्यापि सुतौ शौरि-सुवीरौ वीरकुंजरौ ॥णा शौरि
राज्ये यौवराज्ये। सुवीरं न्यस्य सूरराट् ॥ जातसंसारवैराग्यः। पारिवाज्यमुपाददे ॥णाशौरिस्तु मथुराराज्यं । सुवीरायानुजन्मने॥ दत्वा कुशादेशेऽगा-तत्र शौर्यपुरं न्यधात् ॥एणासू
॥५॥
For Private And Personal use only