________________
Shin Mahavir lain Aradhana Kenda
Acharya Sha Kalassaganan Gyanmande
शत्रंजय
माहाण
133॥
॥ ५६ ॥ सिदिविनायकाख्येन । मया देवेन संश्रितं ॥ तीर्यमेतहि सौख्याया-ऽनयाय न- विता मुनी ॥ ५७ ॥ स इत्थं तीर्थमाहात्म्य-मात्मनोऽपि कथामिति ॥ कथयित्वा नन्नोद्योती। ज्योतीरूपो दिवं ययौ ॥ ५॥
श्रुत्वावामपि नत्वा च । जिनं तीषु लोलुपौ ॥ मणिचैत्यमिदं रम्य-मपश्यावात्र यायिनौ ॥ एए । अत्राप्यादिजिनं नत्वा-बाल्यावैराग्यरंजितौ ।। स्वजन्म सफलीकर्तुं । यास्यावस्तीर्थमन्यतः॥ ६ ॥ इत्युक्त्वा गतयोः सद्यो । वतिनोः शांतनुपः॥ दध्यौ मनस्यहं तीथे। कदा यास्यामि पुण्यतः ।। ६१॥इति चिंतयतस्तस्य । सैन्यं पृष्ठानुगं क्षणात् ।। तच्च गंगातटे चैत्य-मपश्यत्सप्रियं नृपं ॥ ६ ॥ ततो जयजयाराव-पुरस्सरमधीश्वरं ॥ जगुस्ते सैनिका नत्वा । दर्षोत्कर्षप्रकर्षिणः ॥ ६३ ॥ अस्माकं पश्यतां दूर-मगमस्त्वं विनो हहा ॥ चिरालब्धोऽसि तेनाद्य । सुमंगलमखंमितं ॥ ६ ॥ ततो राजा गजारूढो । लक्ष्म्येव किल मूर्नया । गंगया सहितः पत्न्या । ययौ स्वं हस्तिनापुरं ॥ ६५ ॥ वने घुमघने केलि-शैले सरिति सर्वतः ॥ अवियुक्तस्तयारस्त । दिवानिशमयो नृपः॥६६॥ गतेऽय काले कियति । गं
॥७॥
For Private And Personal use only