SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥५६॥ सुतां । प्रनावती सुव्रताई-न्नुपयेमे स्वयंवरे ॥ ३६ ।। मुनिसुव्रतनाथस्य । सुव्रतो नाम नं- 1 दनः ॥ जज्ञे प्रत्नावतीदेव्यां । प्राच्यामिव वित्नाकरः ॥३७॥ प्रपाल्य राज्यं नगवान् । दशम्यां शुक्ले फाल्गुने ॥ श्रवणे प्राव्रजतज्ञां । सहस्रेण समं ततः ॥३०॥ फाल्गुने कृष्णहादश्यां । श्रवणे ने जगहिनोः॥ घातिकर्मक्षयाऊझे । ज्ञानं शक्रकृतोत्सवं ॥ ३५ ॥ बो. धयन नगवान विश्वं । देशनांशुनिरन्यदा ।। नगरे समवासार्षीत् । प्रतिष्टानानिधे निशि ॥ ॥ ४० ॥ मत्वाश्वमेधे प्रामित्रं । हन्यमानं विभुईयं ॥ प्रातः पुरे नगुकचे। निशायामेव चाचलत् ॥ १॥ विशश्राम क्षणं रात्रि-मध्यं सिद्धिपुरे विभुः॥ प्रातस्तत्र च तच्चैत्य-म. करोइज्जतन्नृपः ।। ४२ ॥ रात्रिचारेण षष्टिं स । योजनान्यतिलंघ्य च ॥ कानने समवासा -तत्र कोरंटकानिधे ॥ ४३ ॥ प्रातर्देवैः कृते सम-वसरणे पुरप्रभुः ॥ जितशत्रुर्विभुं नंतुं। तुरंग तमधिश्रितः ॥ ४४ ॥ स्वामिनो दर्शनादेवो-कर्णः स तुरगोऽपि सन् ॥ सर्वलोकंपृ. णां तत्र । देशनामशृणोदिति ॥ ५ ॥ अस्मिन् क्रूरे नवारण्ये । कुकर्मश्वापदाकुले ॥ अशरण्यो हि संसारी । बाध्यते नरका For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy