________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥५६॥
www.kobatirth.org
रिद्भिः ॥ ४६ ॥ चरंश्चतुर्गतिहारे । चतुर्भिः स करायकैः ॥ रु६ः किल्वपनिल्लेन | स्वेच्छयैव विडंब्यते ॥ ४७ ॥ तत्राकारणमित्रेण । जगत्पूज्येन देहभृत् ॥ रक्ष्यते सर्वथा धर्मे - शैव नान्येन केनचित् ॥ ४८ ॥ निःस्वामिकानां यः स्वामी । धर्मः सर्वाज्ञयंकरः ॥ सेव्यः स सर्वदा व्यैः । स्वर्मुक्तिसुखकारणं ||४९५|| देशनांते ततोऽपृछ - जितशत्रुर्जगद्विभुं । के केऽत्रजगवन्नापु-र्जना धर्म तवोदितं ॥ ५० ॥ विनाश्वं नापर: कश्चिदित्युक्तेऽय जिनेन सः ॥ पुनरूचे विनो कोऽय-मश्वो यः प्राप्तवान् वृषं ॥ ५१ ॥ स्वाम्यप्यश्रो वाचमुपाददे शृणु महीपते ॥ सुरश्रेष्ठः पुरानूवं | चंपायामदमीश्वरः ॥ ५२ ॥ मन्मित्रं सचिवः सोऽयं । मतिसागरनामनृत् ॥ बभूव मायामिथ्यात्व - प्रस्तसवीगचेतनः ॥ ५३ ॥ ततो मृत्वा जवं भ्रांत्वा । पद्मिनीवरुपत्तने ॥ श्रयं सागरदत्ताख्यो । मिथ्यात्वी समजू लिक् ॥ ५४ ॥ तत्र चानू जिघर्मो | नाम्ना श्रावकशेखरः ॥ सागरेण समं प्रीति - स्तस्यासीदतिशायिनी ॥ ५५ ॥ तावन्यदा मुनिं नंतुं । गतौ पौषधवेश्मनि ॥ तक्त्रपद्मादश्रष्टां । धर्ममित्यपि कामदं ॥ ५६ ॥ मृन्मयं दैमनंरत्न- मयं वा बिंबमाईतं ॥ यः कारयेत्कुकर्माणि । स मध्नाति जवांतरे ||
1
||
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ५६ ॥