________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
५६५॥
www.kobatirth.org
| चित्ते वासमसूत्रयत् ॥ २५ ॥ पन्नादेवीत्यनिधया । पद्मादेवीव जंगमा || तस्यागं च राज्यं चा-लंचकार विकारमुक् ॥ २६ ॥ गुणैः शीलादिनिस्तैस्तैर्बाह्याभ्यंतर निर्मलैः ॥ सात्मानं भूषयामास । यथा हारादिनिर्वपुः ॥ २७ ॥ इतश्च प्राणतात्कल्पात् । पूर्णायुर्जवसंदयात् || प्रभुः श्रावणराकायां । तस्याः कुकाववातरत् ॥ २८ ॥ चतुर्दशमहास्वनां - स्तीकृन्मसूचकान् ॥ सुखसुप्ता निशाशेषे । तदा देवी ददर्श सा ॥ २७ ॥ ज्येष्टस्य कृष्णाटम्यां । श्रवणे कूर्मलांबनं ॥ तमालश्यामलचायं । समयेऽसूत सा सुतं ॥ ३० ॥ विहिते दिक्कुमारी जिः । सूतिकर्मणि भक्तितः ॥ अर्दन् स विंशतितमो । निन्ये मेरौ बिडौजसा ॥ ३१ ॥ सौधर्मेशेत्संगनाज - स्त्रिषष्टी रैर्जगद् गुरोः || जन्माभिषेको विदधे । पावनैस्तीर्थवारिनिः ॥ ३२ ॥ कृत्वा पूजां स्तुतिं जक्त्या । सर्वेऽपि सुरनायकाः ॥ मातुः पार्श्वे विभुं मु
।
। ययुर्नवीश्वरादिषु ॥ ३३ ॥ चक्रे जन्मोत्सवं सूनोः । सुमित्रोऽपि नृपः प्रगे ॥ मुनिसुव्रत इत्याख्या-मपि लोकंपूणीजवन् ॥ ३४ ॥ ज्ञानत्रयपवित्रात्मा । बाल्यमुल्लंघ्य सर्ववित् ॥ यौवने भगवान् जातो । विंशतीष्वासनोन्नतः ॥ ३५ ॥ प्रजाकर नरेंइस्य | पृथ्वीपुरपतेः
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
भाहा०
॥ ५६५॥