________________
Shaharlain Archana Kendre
Acharya Sh Kalassagaran Gyanmandie
मादा०
शत्रंजय रानवत् ॥ १५ ॥ पालयित्वा चिरं राज्यं । स्वीयसूनुं महागिरि ॥ सोऽनिषिच्य तपस्त-
प्त्वा । त्रिदिवं प्रत्यपद्यत ॥ १५ ॥ तत्सुतोऽनश्मिगिरि-स्ततो वसुगिरिस्ततः॥ गिरिस्ततो ॥५६॥ मित्रगिरि-स्ततोऽनूत्सुयशा नृपः ॥ १६ ॥ सर्वे त्रिखंकनोक्तारः । सर्वे संघाधिपा नृपाः ॥
आसन् श्रीसोमवंशेऽस्मिन । जिनधर्मधुरंधराः ॥ १७ ॥ एवं क्रमेणासंख्याता । हरिवंशेऽन्नवन्नृपाः ॥ तपसा केऽपि निर्वाणं । ययुः स्वर्ग च केचन ॥ १७॥ प्रसंगाइंशविस्तारे । वीशार्दत्सुव्रतस्य च ॥ पंचपर्वा निरामश्रि । चरित्रं कीर्तयिष्यते ॥ १ ॥
इतश्चात्रैव नरते । क्षेत्रे मगधमंडनं ॥ नाना पुरं राजगृह-मस्ति स्वस्तिकवानुवः॥२०॥ सुमेरोराहतानीव । शंगाणि कनकोत्कराः॥ गृहेऽपि दृश्यते । यत्र दारिद्यतस्काराः॥
तीर्थनूतं नव्यसत्वं । सञ्चैत्यं सुप्रदेशमत् ॥ आसीन्मुनीनामपि तत् । सेवनीयं सदा पुरं ॥ २ ॥ २२ ॥ सुपर्वनिर्बुधैर्यत्र । कविनिश्व कलाकरैः ॥ प्रीत्यास्थीयत मित्रश्च । गुरुलिस्त्रिदिवा- मधिके ।। २३ । बनूव हरिवंशस्य । मुक्तामणिरिवामलः ॥ तत्रोग्रतेजसा मित्रः । सुमित्र -
ति नूपतिः ॥ २४ ॥ विनयेन बलेनापि । सौन्नाग्येन च सोऽधिपः ॥ विषां विक्षिां स्त्रीणां
॥५६॥
For Private And Personale Only