SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra जय : ५५॥ www.kobatirth.org श्यामि । तव खेते क्वचित् ॥ ६१ ॥ सर्वापहृतवत्तत्किं । विषीदसि निषीदसि ॥ निःश्वसीस्यपि भूपाल । तदाल पितुमर्हसि ॥ ६२ ॥ इति मंत्रिगिरा नूपः । किंचिन्निःश्वस्य तंज॥ मंत्रोऽपि जवा-नननिश इवाधुना ॥ ६३ ॥ पतता ह्यद्य । मया रत्यर तिप्रदा ॥ सर्वत्र रूपलटाकी । दृष्टा काचिन्नितंबिनी ॥ ६४ ॥ तीक्ष्णैस्तया नेत्रशरै - रुत्कृत्य मम मानसं ॥ ज्ञातृत्वं यद् हृतं तेन । जातोऽस्मि गतचेतनः ॥ ६५ ॥ श्रुत्वेति सचिवः किंचि- छहस्य नृपतिं जगौ ॥ ज्ञातवानस्म्यहं राजंस्तत्सर्वं तव दुःखकृत् ॥ ६६ ॥ जाय वीरकुविंदस्य । नात्रेयं वनमालिका || संपादयिष्ये तामेष । यातु स्वामी निजालयं ॥ ॥ ६७ ॥ राजा तदाक्यतो हृष्टस्तत्पृष्टौ पाणिमर्पयन् ॥ परिवारयुतः प्राप । राजवेश्मातचेतनः ॥ ६८ ॥ विमृश्य सचिवः किंचिदुपायं कृतनिश्चयः ॥ आत्रेयिकां नाम परि-वाजिकां प्राहिणोततः ॥ ६५ ॥ विचित्रेोपायनिपुणा । सात्रेय्यपि च वेश्मनि । जगाम वनमालाया | वंदि - ता च तया जगौ ॥ ७० ॥ धर्मम्वाना मृणालीव । दिवा शशिकलोपमा || रंजेव वनदग्धा For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहा० ॥ ५णा
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy