________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
५६॥
www.kobatirth.org
त्वं । वशे किमिव लक्ष्यसे ॥ ७१ ॥ सा तस्यामय विश्वस्य । निःश्वस्यापि जगाद च । दुःपार्थya किं । श्रयाम्यंव मंदधीः ॥ ७२ ॥ मयाद्य जंगमः कामो | नृपतिर्न पति|| पथि यान दहशे याता । रतिरप्यनु तं ततः ॥ ७३ ॥ सर्वदैवतमत्कायः । क्वायं सकुलसूर्नृपः ॥ क्व चाहं हीनजातिर्दा । विषमा दैवसंस्थितिः ॥ ७8 || दुःप्रापेष्टजनप्राप्तेनिःपानंगपीनात् ॥ कुजातेर्मदजाग्याया । मरणं शरणं मम ॥ ७५ ॥ वदंतीमिति तामात्रे - प्यूचे वत्से विषीद मा || मंत्रयंत्रादिनिः संपादयिष्ये तव कामितं ॥ ७६ ॥ श्राश्वास्येत्यं वनमाला-मात्रेयी सचिवौकलि || आगत्य कार्यसंसिद्धिं । कथयामास हर्षिता || ॥ ७७ ॥ निशीथे सचिवोऽप्येनां । गुप्तामंतःपुरे मनोः ॥ तथैवानाययज्ञजा | पट्टे प्रीत्याध्यरोपयत् ॥ ७८ ॥ ज्योत्स्नाचं मसौ बाया - देहौ कूलंकषांबुधी ॥ तत्तौ सर्वदा युक्तौ । बवरतिप्रियो || || तया समं महोद्याने । दीर्घिकासु निशासु च ॥ सरितीरे शैलशृगे । रेमे सुमुखभूपतिः ॥ ८० ॥
इतो वीरविंदोऽपि । वियुक्तो वनमालया || नूताविष्ट इवोन्मत्तो । हृतसर्व इवाजवत्
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ ५६ ॥