________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
एए।
www.kobatirth.org
युग्मं ॥ नृद्यन्मन्मश्रबाणैस्तै- मन्मथैः स विसंस्युः ॥ पश्यंस्तां मानसे नूपो । विकल्पानीत्यसूत्रयत् ॥ ५१ ॥ निर्जित्यैषा दिवं देवी । किं जेतुं भुवमागमत् । किं वा कस्यापि पुण्यस्य | जोक्तुः पुण्यैरिवाहृता ॥ ५२ ॥ चिंतयंतमिति माप - मक्रामंतं क्रमांतरं ॥ जिज्ञासुरिव तनावं । सचिवः प्राह शुइगीः || ५३ || स्वामिन्निःशेषमप्यागा-इलं तत्किं विच्यते ॥ नृत्कंठते रंतुकामा | मधुलक्ष्मीस्त्वयि मनौ || ४ || जिनोक्तिमिति संचिंत्य | राजा तत्रैव मानसं || मुक्त्वा कथंचित्प्रययौ । वक्रग्रीवं विलोकयन् ॥ ५५ ॥ न मधौ न वधूलोके -ऽस्तोके पंकेऽपि न || न वापीषु स तापी सन् । विकसहकुलेऽपि न ॥ ५६ ॥ न कर्णिकारे मारेण । सर्वतो व्याप्तविग्रहः ॥ अन्यत्रापि रतिं नाप । मीनः स्तोक इवांजसि || १ || युम्मं ॥ अग्रतः पार्श्वतः पश्चायने कानने ग्रहे ॥ यथादृष्टां स तां पश्यन्नासीन्नष्टापरेंयिः ॥ ५८॥ सचिवः सुमतिर्नाम । तधिं वीक्ष्य नूपतिं ॥ श्रजानन्निव तनाव - मित्यवोचत जक्तितः ॥ ॥ एए ॥ स्वामिंस्त्वदाज्ञा मान्यास्ति । समस्तेऽपि घरातले || तृणवत्समरे शत्रु-मित जवता खिलः || ६ || मूर्तेव लक्ष्मीस्त्वरिन । सदा वसति शास्वती ॥ कारणं नात्र प
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
II ՄԱ 11