________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
दाजय
मादा
॥५५॥
रानपि ॥ ३५ ।। अन्योऽन्य जनसंघट्ट-स्पष्टमौकुटरत्नजाः ।। रश्मयो यत्र वेइमानि । चित्र- यति समंततः॥ ४० ॥ सदानंदमया लोकाः । सदा शांतकुविग्रहाः॥ सुविग्रहा गृहासन-च. रद्ग्रहशुनग्रहाः ॥ १ ॥ यत्रादर्मिज्ञ नन्निश-जिनेंशज्ञाविनूपिताः ॥ विनूषिता श्व सुरा। विशेषवृषलालसाः ॥ ४२ ॥ युग्मं ॥ तत्रानूनुवनानोग-विस्तारितशुनव्रतः ॥ विदुषां मानसे हंसः । सुमुखो नाम नूपतिः ॥ ५३ ॥ सत्सु सन् विषां विज्ञान् । हिषां हिट् बलिनां बली ॥ धर्मिणां धर्मवान रूप-वतां सद्रूपवान नृपः ॥ ४ ॥ वीतरागोऽपि यञ्चित्ते । वासमा
सरागिवत् ॥ यतयोऽप्यापुरास्थानं । संयता व तनु गैः ॥ ४५ ॥ ऐश्वर्य पाति विश्वस्य । स विश्वस्य सुकर्मनिः ॥ विश्वस्य सुखकज्ञजा । राजमानो निजैर्गुणैः ॥ ४६॥ सोऽन्यदा सु. रत्नौ वृत्ने । सुरज़रुहवहने ॥ फलपल्लवपुष्पाणि । विकासयति सर्वतः॥ ४ ॥ खेलितुं बहुहेलानि-महेलानिरिलाविभुः ॥ गन्मार्गे सुकुमालां । वाला कांचिध्यलोकयत् ॥ ४॥ कुम्मं ॥ पीनोन्नतकुचइंच-नारादीपन्नतांगकां ॥ वदने मदनेशस्य। तूणीरमिव नासिकां ॥ बित्राणां कातरैणाहीं । शुलश्रोणिसुमध्यमां ॥ स्मररत्यान्विसम-ब्रुवं पद्मकरक्रमां॥५॥
॥५॥
For Private And Personal use only