________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ५ए६ ॥
www.kobatirth.org
वंति सर्वसौख्याच्या । नरा रैवतसेवनात् ॥ २० ॥ श्रल्पमप्यत्र जावेन । प्रदत्तं बहुधा ज वेत् ॥ मुक्तिसीमंतिनी प्राप्ति-करं च बहुवृद्धिमत् ॥ ३० ॥ इव्या जिला षिणो इव्यं । शर्म सौoffer || राज्यार्थिनोऽत्र राज्यं च । प्राप्नुवंती तामपि ॥ ३१ ॥ स्वयं श्रीनेमिना थोऽपि । यत्ती श्रितवानतः || कैरन्यैः सेव्यते नैतत् । सर्वे पापापहारकं ॥ ३२ ॥ मारेंदिति श्रुत्वा । देवास्ते प्रक्तितत्पराः || विधिना जिनमर्चित्वा । ययुः कल्पं निजं निजं ॥ ॥ ३३ ॥ इत्यमत्र मुनीशास्ते । बहवोऽपि निजं तमः || संक्षिप्य कर्मविगमा-ययुर्मुक्तिं सुरेश्वर ।। ३४ ।। पुनश्चात्रावसर्पिण्यां । जरतेन प्रकाशितं ॥ तीर्थमेतन्नाविनेमेः । समाश्रयवशादr || ३ || हरिवंशे जिनः सोऽनू - दैवताचलमंडनं । अतः संक्षेपतः पूर्वं । तं वंशं कीर्तयाम्यहं ॥ ३६ ॥
तत्तत्पुरुषरत्नाना-माकरोऽनेकपर्वनृत् ॥ कल्याण निकषः प्रोचै - र्हरिवंशो जयत्वयं ॥ ३७ ॥ तद्यश्रात्रैव जरते -ऽतीवतेजोविराजिता ॥ विक्रमाहृत छिट्कोशा । कोशांव्यस्ति पुरी वरा ॥ ३८ ॥ सारिका सारकाव्यानि । पर्वती पुरमध्यगा । यत्र विस्मापयत्यन्य - विदुषो मुख
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ५५६ ॥