________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
॥ १७ ॥ सोऽन्यदा बहिरुद्याने । जिनपूजनसोयमः ॥ गतो विद्याधरं वीक्ष्य । पप्रच्छेति कु- तो नवान् ॥ १७ ॥ सोऽपि तं प्राह नूपाल । नमस्कृत्य जिनानई ॥ शत्रुजयोऊयंतायोरिहागां श्रोजिनांतिकं ॥२०॥
अश्र राजापि तहाक्या-जिनं सस्मार रैवते ॥ चिंतयनिति धिग्जन्म। मम यो न नमामि तं ॥ १॥ राज्यं दत्वानुजायाथ । जयसेनाय तत्क्षणात् ॥ चचालाल्पपरीवार-शनियुक् रैवतंप्रति ॥ २२ ॥ क्रमाछजयं गत्वा । पूजयित्वादिमं जिनं ॥ अष्टाह्निकामहं कृत्वा । ततोऽगाइवतं गिरिं ॥ २३ ॥ कर्पूरकेसरैश्चारु-चंदनै दनोन्नवैः । तत्रार्चयत्स नेमीशं । विधिना विविधैः सुमैः ॥ २५ ॥ दानशीलतपोन्नाव-नेदैरब्दचतुष्टयं ॥ सोऽतिचक्राम सर्वेषां । पू. रयनर्थमर्थिनां ॥ २५ ॥ ज्ञानचंशदातशे । दीकामादाय मुक्तिदां ॥ तपत्येष तपोऽत्यंत । जीमसेनो महामुनिः ॥ २६ ॥ पूर्वमीहग्महापाप-करोऽयं यत्र पर्वते ॥ अतोऽष्टमे दिने नू- त्वा । केवली मुक्तिमेष्यति ॥ २७ ॥ इदमेतस्य माहात्म्यं । पर्वताधिपतेः सुराः । ज्ञानचं मुनींशस्यात् । श्रुणुमोऽबुंदगा वयं ॥ २ ॥ महापापप्रकर्नारो । महाकुष्टादिरोगिणः ॥ न
॥५५॥
For Private And Personal use only