________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शानंजय
मादा
॥एए॥
वैस्तत्र महोत्सवैः ॥ जिनं सोऽयूजयन्नेमि । सह जात्रानुजेन च ॥ ७ ॥ ततो नत्वा जिना- धीशं । स्वदेशप्रति सोऽचलत् ॥ संपूजितः पश्रि नौः । स्वपुरी प्रापऽत्सवैः ॥ ५ ॥ अथ पौराः कृतोत्साहा-स्तं निरीक्ष्य सुलक्षणं ॥ नत्सवैर्विविधैर्नृत्या-दिन्तिः प्रावेशयन्पुरी ॥१॥ गृह्णन लाजाः पुरस्त्रीणां । करैर्मुक्ता गवाहतः॥ आशीःपुरस्सरं प्राप-उन्मना निजमंदिरं ॥
वस्त्रविणतांबल-वाजिवाग्वीक्षणादिन्तिः॥ सन्मान्य प्रेष्य लोकं तं । स सांत स्ततोऽविशत् ॥१२॥ कुलदेवान् स नत्वाथ | भुक्त्वा साई स्वबंधुना ॥ विश्रम्य च कणं प्राप । सनां सन्यैः स ब्राजितां ॥ १३ ॥ ररक्ष स्वं च न त्रस्त-श्चके धर्म गतामयः॥ जग्राहान्न लोनार्थी । समभुंक्त न शक्तितः ॥ १५ ॥ चौराणां समनूघार्ता । नार्ताः पौराः कदाचन ॥ न स्वधर्मच्युतिर्लोके । तस्मिन राज्यं प्रकुर्वति ॥ १५ ॥ स्मरन् पित्रोः सदा खेन । हतयोः शोकतत्परः । तावुद्दिश्य महीमेना-मादधे जिनमंमितां ॥ १६॥ कुस्थानां द- लयन दैन्यं । गुरुदेवेषु नक्तिन्नाक् ॥ राज्यं चकार संसार-विकारत्रासकारकः ॥ १७ ॥ अलंघ्यो वैरिणां दन-यौवराज्यो निजानुजे ॥ मित्राय देशांतरिणे । कोशव्यापारमादिशत् ॥
॥॥
For Private And Personal use only