________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माद्वार
॥५
॥
॥ ६५ ॥ वैदेशिकोऽपि नामस्त-महिमानं निशम्य तौ ॥ रोहणे प्रयमं यानं । चिरानिश्चि- त्य चक्रतुः ॥६६॥ मार्गमुलंध्य तरसा । रोहणं प्राप्य तौ ततः॥ जजाग रर्चित्वा । देवं पवतनायकं ॥ ६ ॥ प्रातः खनि प्रपद्याथ । हा देवमिति वादिनौ ॥ ददतुस्तौ प्रहारं शक् । खानौ रत्नोबिधीर्षया ॥ ६ ॥ लब्ध्वा रत्नध्यं नीम-सेनोऽनध्य महाप्रनं ॥ एकं राजकुले दत्वा । नीत्वा चैकमयाचलत् ॥ ६ ॥गबन जलघौ पोत-संस्यो निशि निशाकरं ॥वीक्ष्य रत्नं करे कृत्वा । साम्यमालोकयद् क्ष्योः॥ ७० ॥जीमसेनस्य कृच्छ्रेग । संप्राप्तं मुहुरीकतः॥ अन्नाग्ययोगाऊलधौ । तनमपतत्करात् ॥ १ ॥ मबीते पञ्चकाराय । हा दैव किमिदं कृतं ।। त्वया मे हरता रत्नं । जीवितं न कथं हृतं ॥ ७ ॥ धिग्जीवित मेधिग्जन्म । धिग्मानुष्यमवैनवं ॥ धिग्दैवं चेति विलपन। मूतिः पतितः पुनः॥३॥ तुमुलारावतस्तस्य। मिलिता नाविका नराः॥ वायुना वीजयित्वा च [ मूर्गनंग व्यधुः कणात् ॥ ३४ ॥ अश्रा- सौ लब्धचैतन्य-स्तानाहोच्चैरहो ऽतं॥ मश्नं पतितं वा । मृग्यते स्थाप्यतां च नौः॥३॥ मित्रेण देशांतरिणा। ततः स प्रतिबोधितः॥ किमिदं मित्र ते जातं । क्व रत्नं क्व जलं क्व
एए॥
For Private And Personal use only