________________
Shn Mahavir Jain Aradhana Kendra
डार्भुजय
॥४५॥
www.kobatirth.org
सकलदानदः || ५३ || दिनैः कियन्नर्गत्वा स । शत्रुंजय गिरिं जिनं ॥ पूजयित्वा च विधिना । पुना रैवतमागमत् ॥ ५४ ॥ गजेंइपदकुंमादि- पयोनिः स्नानमाचरन ॥ तलैः स्नाप्य नेमीशं । पुपुज कुसुमैर्घनैः || ५ || प्रथांवां जगतामंत्रां । जक्या संपूज्य चादरात् ॥ विरक्तोऽचिंतयच्चिते । स इति प्रीतिपेशलः ॥ ५६ ॥ शतानि त्रीणि वर्षाणि । राज्यं कृतममुष्य तु || देवस्यैवविकायाश्च । प्रसादान्महतो मया ॥ ५७ ॥ ततोऽतः परमेतस्य । श्रीनेमेरेव पादुके ॥ शरणं मम नूयास्तां । सुतो राज्यं करोतु च ॥ ५८ ॥ निवेश्य राज्ये तनयं । प्रेष्य देशान् प्रति हुतं ॥ नीत्वा दीक्षां शुजध्याना -प्रांते प्रापविवं च सः ॥ ५५ ॥ प्रत्यहं जगवनेत - त्समयं वीक्षितं मया । तज्जानेऽहं महातीर्थ - मिदमेव न चापरं ॥ ६१ ॥ प्राप्यते पुरुधैर्नूनं । यस्य तीर्थस्य सेवनात् ॥ इह सर्वस्य संपत्तिः । परत्र च परं पदं ।। ६२ ॥ लते सेवनाद्यस्य । प्राणिनः पापिनोऽप्यलं । सर्वकर्माणि संक्षिप्य । शिवमव्यक्तमक्षयं ॥ ६३ ॥ भ्रम पांखेऽपि । बाया येषां स्पृशत्यमुं ॥ लनंते कुगतिं नैते । किं पुनः सहवासिनः ॥६४॥ इति जांगलतः श्रुत्वा । महिमानं महागिरेः । रैवतस्य मुदं प्रापुः । सर्वे तत्र तपोधनाः
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
भाहाण्
॥ ५४णा