________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ए५१ ॥
www.kobatirth.org
नौः || ३६ || शुचं त्यज महाबंधो। जज धैर्य विषीद मा || नूरीणि तव रत्नानि । नविव्यंति मयि स्थिते ॥ ७७ ॥ इदं मदीयं रत्नं वा । गृहारा गुणवत्परं । श्रद्यापि रैवतो टूनृ-दस्ति किं विलपन्नसि ॥ ७८ ॥ इति मित्रस्य वचसा । धैर्यमालंव्य चेतसा ॥ समुई च समुल्लंघ्य । क्रमात्प्रापत्तटावनीं ॥ ७७ ॥ चलितौ तु ततस्तौ दौ । प्रतिरैवतपर्वतं ॥ परि नसुपाथेयौ । चौरैर्मुष्टौ कुदैवतः ॥ ८० ॥ संवलौ विवसानौ । निराहारौ श्रितमौ ॥ तौ निरीक्ष्य मुनिं कंचि मुमुदाते ब्रशं पथि ॥ ८१ ॥ नत्वा तौ मुनये जक्त्या | शांतस्वांताय हर्षितौ ॥ शशंसतुः स्वचित्तौ । स्ववृत्तांतं तथार्त्तितौ ॥८३॥ मुने दरिझनाग्याना मावां जानीहि भूपती ॥ श्रतः पर्वतपातेन । मरणायाभिलाषुकौ ॥ ८४ ॥ धाराधरो बिना वारि । विना जीवं कलेवरं । विना गंधं च सुमनो । विना पद्मं जलाशयः ॥ ८५ ॥ विना तेजश्च शशभृद् । विना वाली च संस्कृतं ॥ विना कुलीनताचारं । विना विद्यां तपस्विता ॥ ८६ ॥ विना गृहं च गृहिणीं । नयश्व विनयं विना ॥ विना दोषाकरं दोषा । प्रासादः प्रतिमां विना ॥ ८६ ॥ विना वयश्च शृंगारो । विना सेना च नायकं ॥ विना कुलं सुपुत्रं च । विना दानं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥ एए ॥