________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय कामिना-मनिशं मनस्सु विपद वियोगिनां ॥ १५ ॥ कदलीदलालिचलनचलत-स्खलतो
- जनांस्तपनतापततेः ॥ किलवीजयत्यपि शुनप्रमदा-मिव वैजयंति किस में व्यजनैः ।। ॥५॥ ॥ १६ ॥ शतवः सममेव सर्वदा । निजपुष्पालिविलासशालिनः ॥ असपत्नसुखं सुखैषिणां।
वितरंतीदलसङ्घमाकराः ॥ १७ ॥ जिनदृष्टिसुधानिन्तिा । विकसन्नीरजरा जिराजिता ॥ विविधऽमन्नंगिलासुरा । वनलक्ष्मीरियं वीक्ष्यते सुरा; ॥ १७ ॥ मरालमालापरिवरूपातिविकाशपंकेरुहहारिसन्मुखं ॥ इतः सरः सारतरं वपुष्मतां । पिनष्टि चाष्टादशकुष्टसंचयं ॥ ॥ १७ ।। शकुंजयाईि निकषा सुरेइ-संसेवितं नूर्भुवनाकिलोकैः ॥ त्वदीयदिग्मंझनमेतदारात्रानंदकत्कस्य वनं सरश्च ॥ २० ॥
॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते महातीर्थश्रीशद्वंजयमाहात्म्ये गिरिकंडुमुनि नगवत्समवसरण देशनावर्णनो नाम
प्रथम सर्गः समाप्तः ॥ श्रीरस्तु.॥
For Private And Personal use only